________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीकोपेतः।
कर्मस्तवः ||प्रकृतीनां बन्धहेतुव्यवच्छेदस्तत्र तासां बन्धस्यान्तः, यथा मिथ्यादृष्टिव्यवच्छिन्नबन्धानां षोडशानां प्रकृतीनां मिथ्यात्वा
विरतिप्रमादकपाययोगाः समुदिता बन्धहेतवः, तेषु मध्ये मिथ्यात्वं तत्रैव व्यवच्छिन्नम् । ततश्च मिथ्याष्टिगुणस्थाने तासां ॥९१॥
बन्धस्यान्तः। तत उत्तरेषु कारणवैकल्येन बन्धाभावादितरासां बन्धस्यानन्तः। तत उत्तरेष्वपि तद्वन्धकारणसाकल्येन बन्धभावात् । इत्येवमन्येष्वपि-गुणस्थानेषु प्रकृतीनां स्वस्वबन्धहेतूनां व्यवच्छेदाव्यवच्छेदाभ्यां साकल्यवैकल्यवशाद्वन्धस्यान्तोऽनन्तश्च भावनीयः ॥२४॥ इति बन्धाधिकारः समाप्तः॥ | अथेदानी कास्ताः पश्चाद्याः कर्मप्रकृतयो यासां मिथ्यादृष्यादिगुणस्थानेषूदयव्यवच्छेदः १ इत्याहMमिच्छतं आयावं, सुहम अपज्जत्तया य तह चेव। साहारणं च पंच य,मिच्छमि य उदयवोच्छेओ॥२५॥ | मिथ्यात्वं आतपनाम सूक्ष्मनाम अपर्याप्तकनाम साधारणं च, इत्यासां पश्चानां प्रकृतीनां मिथ्यादृष्टावुदयव्यवच्छेदः। मिथ्यात्वोदयस्तावन्मिथ्यादृष्टेरेव भवति, तेनोत्तरेषु तदुदयाभावः।आतपनामोदयस्तु बादरपृथिवीकायिकेष्वेव । अपर्याप्तनाम्नस्तु सर्वेष्वपर्याप्तकेषु । सूक्ष्मनाम्नः सूक्ष्मैकेन्द्रियेषु । साधारणनाम्नोऽनन्तकायिकवनस्पतिषु । न चैतेषु स्थितो जीवः सासादनादित्वं लभते, नापि पूर्वप्रतिपन्नस्तेषूत्पद्यते । सासादनस्तु यद्यपि बादरपर्याप्तकैकेन्द्रियेषूत्पद्यते तथाऽपि न तस्यातपनामोदयसंभवः, तत्रोत्पन्नमात्रस्यासमासशरीरस्यैव सासादनत्ववमनातू । समाते च शरीरे तत्रातपनामोदयो भवति, तेनैतासां मिथ्यादृष्टौ व्यवच्छेद उदयस्य ॥२५॥ अण एगिदियजाई, विगलिंदियजाइमेव थावरयं। एया नव पयडीओ, सासणसम्ममि वोच्छिन्ना ॥२६॥
॥२३॥
For Private And Personal Use Only