________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मस्तवः
KRASNA
णभाजा सह वर्तते यत्तत्सादि । सर्वमेव हि शरीरमविशिष्टेनादिना सह वर्तते इति विशेषणान्यथानुपपत्तेरादेरिह विशि-पाटीकोपेतः। ष्टता लभ्यते । सादि उत्सेधबहुलं परिपूर्णोत्सेधमित्यर्थः । वामनं मडभकोष्ठं, यत्र पाणिपादशिरोग्रीवं शरीरलक्षणोक्तप्रमाणयुक्तम् , यत्पुनः शेष कोष्ठमुरउदरपृष्ठादिरूपं तन्मडभं न्यूनाधिकप्रमाणं तद्वामनम् । कुनमधस्तनकायमडभं,बामनवि-18 पर्ययाद्भावनीयम् । नवरमधस्तनकायशब्देन पाणिपादशिरोग्रीवमिहोच्यते । सर्वत्रासंस्थितं हुई, यस्य हि प्रायेणैकोऽप्यवयवः शरीरलक्षणोक्तं प्रमाणं न संवदति तत्सर्वत्रासंस्थितं हुण्डमिति। उक्तं च-"तुलं बित्थडबहुलं, उस्सेहबहुंच मबहकोठं च । हेछिलकायमडहं, सबल्थासंठिय हुंडं ॥ १॥” इत्येतद्यथाक्रमं षण्णामपि लक्षणमितीदं पडिधं संस्थान बहुदयाद्भवति शरीरे तदपि कर्म तदभिधाचं पद्रिघं संस्थाननाम ८ वर्णः पञ्चविधः प्रसिद्धस्वरूपः । स यदुदयाचरीरपुलेषु भवति तत्पञ्चविधं कृष्णनामादि वर्णनाम ९ । एवं गन्धो द्विविधः, रसः पञ्चविधा, स्पर्शश्चाष्टविधः, प्रसिद्धखरूप एव । संचामान्यपि कर्माणि तथैव वाच्यानि १।११ । १२ । द्विसमयादिना विग्रहेण भवान्तरोत्पत्तिस्थानं गच्छतो जीवस्थानुश्रेणियिता मनपरिपाटीहानुपूर्वीत्युपते, तद्विपाकवेद्या कर्मप्रकृतिरप्यानुपूर्वी। सा चतुर्विधा । नरकगतिनामकर्ममते सहचस्तिाङपूर्वी नरकगत्यानुपूर्वी, जया सह वेद्यमानत्वात्तत्सहचरितत्वम् । तथा तिर्यङमनुष्यदेवानुपूर्यो
पि वाच्यमः १३ । गमनं गतिः, सा चेह पादविहरणाद्यात्मिका देशान्तरप्राप्तिहेतुन्द्रियादीनां प्रवृत्तिरभिधीयते, मैके- ॥१८॥ स्विनामां, पादाम्यभावातून निहायसा गतिर्विहायोगतिः । चनु च बिहायसः सर्वगतत्वात्ततोऽन्यत्र गतिर्न संभवति सतश्च व्यवच्छेद्याभवाद्विायसाविशेषणसमर्थकम् सत्यमेतत् नभसोऽन्यत्र गतिर्नास्ति तथाऽपि यदि गतिरित्सवोच्येत,तको
4%A7%CARE
For Private And Personal Use Only