SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra क० १५ www.kobatirth.org तैस्तैर्गत्यादिस्थः पर्यायेरिति नाम । ऋच्छन्ति प्राप्नुवन्ति तथाविधकर्मोदयसचिवा जीवास्तामिति गतिः । नारकादिपर्याअपरिपादिवद्धिपाकवेद्या कर्मप्रकृतिरपि गतिः, सैव नाम गतिनाम । नारकशब्दव्यपदेश्यपर्यायनिबन्धनं नारकगतिनाम, एवं तिर्यमनुष्यदेवगतिनामापि वाच्यम् १ । जननं जातिरेकेन्द्रियादिशब्दव्यपदेश्येन पर्यायेण जीवानामुत्पत्तिः, कावनिबन्धनभूतं नाम जातिनाम, तत्पश्चधा, एकेन्द्रियजातिनामादि । तत्रैकस्य स्पर्शनेन्द्रियज्ञानखावरणक्षयोपशमाचदेकविज्ञान भाव एकेन्द्रियाः । अनेनैवाभिलापेन द्वयोः स्पर्शनरसनज्ञानयोद्धीन्द्रियाः । त्रयाणां स्पर्शनरसनम्राणज्ञानानां चीन्द्रियाः । श्रतुर्षा स्पर्शनर संनम्राणचक्षुर्ज्ञानानां चतुरिन्द्रियाः । पञ्चानां स्पर्शनर सनम्राणचक्षुः श्रोत्रज्ञानानामावरणक्षयोपशमात्पश्ञ्चविज्ञानभ्राजः पञ्चेन्द्रियाश्च वाच्याः । एकेन्द्रियाणां जातिनामैकेन्द्रियजातिनाम, एवं यावत्पचेन्द्रियजातिनाम । वनु चैकादीन्द्रियज्ञानावरणक्षयोपशमादेवै केन्द्रियादिव्यपदेशः सिद्धयत्येव तत्किमपरं जातिनाम्ना कार्यम् १, नैतदस्ति, क्षयोपशमस्य ज्ञानोत्पादनमात्र निबन्धनत्वेनै केन्द्रियादिव्यपदेशहेतुत्वायोगात् । किञ्चैकेन्द्रियजात्यादिनामोदयजनितस्यैकेन्द्रियादिशन्दव्यपदेशहेतोः पर्यायविशेषस्याभावे क्षयोपशमं प्रति नियमो न स्यात्, ततश्च पृथिव्यादीनां शङ्खादीनां (पिपीलिकादीनां वैकद्विभ्यादीन्द्रियज्ञानावरणक्षयोपशमोऽप्यनियमेन स्यात्तस्माजातिनामोदयकृतः पर्यायविशेषस्तथातथाक्षयोपशमस्य नियामक एकेन्द्रियादिव्यपदेशहेतुश्चेति स्थितम् २ । शीर्यते तदिति शरीरं, प्रतिक्षणं प्रागवस्थातश्चयापचयाभ्यां विनइयतीत्यर्थः । तच्च पञ्चविधैरौदारिकादिवर्गणापुद्गलैः क्रियत इति तद्भेदात्पञ्चधा, औदारिकशरीरादि, तद्विपाकवेद्यं कर्मापि तकामकं पक्ष चैव । तत्र यस्य कर्मण उदयादौदारिकवर्गणापुद्गलान् गृहीत्वादारिकशरीरत्वेन परिणमयति तदौदारिकशरीरनाम निनामने हुआ भयोपावर समेत विद्याम मनाया तो संघ सकिने भयो पो हो तरी सो पशमप्रसंग सुने या ना अहो द्रव्यन्द्रियरमारो के नहि अरक्ष में रता पक्ष अधोरेशन लाये हो या उत्सवाचे अर्थ शत शत पाय? काया क्षयोपशमने साम विद्याछे " Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only विशेष Ging MEGA+ गो zilifun or cla कर क्षेत्र में संज नए चेन्द्रिय 49 34 al. उसाहेब तो थोडेन्द्रि‌याहियो प्रयोज्य येतनाम ખ નો ખ धे समे ते येतनाम પ્રાય સાયનિષ Eg साध NA शिशामर
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy