SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मस्तवः स्वभावं कर्म तदाभिनिबोधिकज्ञानावरणमेकग्रहणेन गृह्यते १ । तथा श्रवणं श्रुतं अभिलापप्लावितार्थग्रहणप्रत्ययोपल-18 टीकोपेतः। ब्धिविशेषः, ततस्तेन तदेव वा ज्ञानं श्रुतज्ञानम् । तच्च संक्षेपतश्चतुर्दश विधमक्षरश्रुतादि । तत्राक्षरश्रुतं त्रिविधम्-संज्ञा१ व्यञ्जन २ लब्धि ३ भेदात् । तत्र संज्ञाक्षरं लेख्यलिपिरूपम् , यथा-ठकारो घटाकृतिः, घटीरूपो धकार इत्यादि । व्यञ्जनाक्षरं भाषाशब्दस्तदेतद्वितयमज्ञानात्मकमपि श्रुतकारणत्वादुपचारेण श्रुतम् । लब्ध्यक्षरं तु शब्दश्रवणरूपदर्शनादेरर्थप्रत्यायनगर्भाक्षरोपलब्धिः १। अनक्षरश्रुतं श्वेडितशिर कम्पादिनिमित्तं मामाह्वयति वारयति वेत्यादिरूपमभिप्राया-16 दिपरिज्ञानम् २ । समनस्कस्य मनःसहायैरिन्द्रियैर्जनितमुक्कलक्षणं श्रुतं संज्ञिश्रुतम् ३ । तदेव मनोरहितेन्द्रियजमसंज्ञि|श्रुतममनस्कस्य ४ । सम्यग्दृष्टेरर्हत्प्रणीतमितरद्वा श्रुतं यथास्वरूपावगमात् सम्यग् श्रुतम् ५ । तदेव मिथ्यादृष्टेर्मिथ्याश्रुतम् , अन्यथाऽवगमात् ६ । सादिश्रुतं ज्ञानात्मकं सम्यग्दृष्टेरज्ञानात्मकं वा सम्यक्त्वच्युतस्य ७ । मिथ्यादृष्टेरलब्धपूसम्यक्त्वस्य तु तदेवानादिश्रुतम् ८। सपर्यवसितं भव्यानां केवलोत्पत्तौ ध्रुवं पर्यवसानात् ९ । अपर्यवसितमभव्यानां केवलोत्पादानहत्वात् १०॥ भिन्ने यदर्थजाते सदृशाक्षरालापकं तद्गमिकम् ११ । असदृशं त्वगमिकम् १२। अङ्गप्रविष्टमा. चारादीन्यङ्गानि १३ । शेष प्रकीर्णकाद्यनङ्गप्रविष्टम् १४ । इति चतुर्दशधा श्रुतज्ञानं, तस्यावरणस्वभावं कर्म श्रुतज्ञानावरणम् २ तथाऽवधानमवधिरिन्द्रियाद्यनपेक्षमात्मनः साक्षादर्थग्रहणम् , अवधिरेव ज्ञानमवधिज्ञानम् । अथवाऽवधिर्मर्यादा तेनावधिना रूपिद्रव्यमर्यादात्मकेन ज्ञानमवधिज्ञानम् । इत्येक एव समासशब्दो विग्रहदयनिष्पन्नः स्वमर्थमन्यव्यतिरिक्तमाह, मतिश्रुते तावदिन्द्रियमनो जनिते, तयोः प्रथमेन विग्रहेण व्यतिरेका, द्वितीयेन तु मनःपर्यायकेवलयो AAAAAACK For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy