________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
टीकोपेतः।
कर्मस्तवाद कृतिशतस्य सत्ता ॥६॥
अधुना त्वनिवृत्तिवादरसम्परायगुणस्थाने प्रकृतिसत्ताव्यवच्छेदमाह॥७८०
सोलस अडेक्केकं, छक्के केकेक खीणमनियही । एगं सुहमसरागे, खीणकसाए य सोलसगं ॥७॥
षोडश १ अष्टौ २ एकं ३ एकं ४ 'छकेकेकेकखीणमनियट्टी' इति, षट् ५ एकं ६ एकं ७ एकं ८ एकं । क्रमेण कर्म क्षीणं अनिवृत्ती' अनिवृत्त्यद्धायां प्रथमं षोडश कर्माणिक्षीणानि।ततोऽष्टौ तत एकमित्यादिक्रमः।याबदक्षीणं पोडशकं तावत्पूर्वोक्तस्याष्टात्रिंशस्य शतस्य सत्ता । तस्मिन् क्षीणे सत्यष्टात्रिंशशतादपनीते शेषस्य द्वाविंशस्य शतस्य सत्ता । ततोऽप्यष्ट-| के क्षीणेद्वाविंशशतादपनीते शेषस्य चतुर्दशोत्तरस्य शतस्य सत्ता। ततोऽप्येकस्मिन् क्षीणे त्रयोदशस्य शतस्य सत्ता । ततः| पुनरेकस्मिन् क्षीणे द्वादशस्य शतस्य सत्ता । ततोऽपि षट्के क्षीणे द्वादशशतादपनीते षडुत्तरशतस्य सत्ता । तस्मादेकस्मिन् क्षीणे पञ्चोत्तरशतस्य सत्ता । ततोऽपि द्वितीये पुनरेकस्मिन् क्षीणे चतुरुत्तरशतस्य सत्ता । ततोऽपि तृतीये पुनरेकस्मिन् क्षीणे व्युत्तरशतस्य सत्ता । ततश्चतुर्थे पुनरेकस्मिन् क्षीण व्युत्तरशतस्य सत्ता । 'एग सुहुमसरागे'इति, सूक्ष्मसरागगुणस्थाने त्वेकं कर्मक्षीणं व्यवच्छिन्नमित्यर्थः । पूर्वोक्तस्य व्युत्तरशतस्य सत्ता। खीणकसाए य सोलसर्ग' इति,क्षीणकषायगुणस्थाने षोडशकं कर्मणां क्षीणम् । द्वे कर्मणी द्विचरमसमये, चतुर्दश चरमसमय इति । तत्र यावविचरमसमयस्तावत्सूक्ष्मसम्परायक्षीणायामेकस्यां कर्मप्रकृतौ व्युत्तरशतादपनीतायां शेषस्यैकोत्तरशतस्य सत्ता । चरमसमये तु द्विचरमसमयक्षीणं द्विकमेकोत्त
१-२ "छक्किक्किक्किक्क खीणमनियट्टी ।" इति वा पाठः ॥
SASRHABAR
का॥१०॥
For Private And Personal Use Only