________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीकोपेतः।
कर्मस्तवः लकियतामाप का
कियतामपि कपायाणामुपशान्तत्वसंभवात् उपशाम्तकषायव्यपदेशः संभवतीत्यतस्तद्व्यवच्छेदार्थमुपशानतकमायग्रहणे स मास्वपि वीतरागग्रहणं कर्तव्यम् । उपशान्तकषाववीतराग इतिः चैतावतवेठसिद्धौ छनस्थग्रहणं स्वरूपकथनार्थन, व्यवच्छेन-J
चाभावात् । न ह्यच्छमस्थ उपशास्तकवायवीतरागः संभवति, यस्य च्छद्मस्थग्रहणेन व्यवच्छेदः स्यात् ११॥धीमा अभावमापनाः कषाया यस साक्षीणकपायः। तत्रानन्तानुबन्धिकषावान् प्रथममधिरतसम्यग्दृष्याचप्रमानामुणक्याने क्षपचति । दर्शभत्रितयं चैतेषुः पूर्वोक्तगुणस्थानेषु क्षपयति । ततः शेषान् संज्वलनलोभवर्जाननिवृत्तिवावरसम्परावणाने, वक्ष्यमाणेन क्रमेण क्षपयति। संज्वलनलोभंसूक्ष्मसम्परायगुणस्थान इति। तदेवमन्येष्वपि सरागेषु क्षीणकनायकापदेशः संगवति,कापिकियतामपिकवायाणांक्षीणत्वसंभवात् ,अतस्तव्यवच्छेदार्थं वीतरागग्रहणम् । क्षीणकषायवीतरागत्वं च केवलिनोड
यस्तीति तव्यवच्छेदार्थ छवास्थग्रहणम्छास्थग्रहणेऽपिचकृते सरागव्यवच्छेदार्थ वीतरागग्रहणम् । वीतरागश्चासी छद्मस्थताश्चेति वीतरागच्छनास्थः। स चोपशान्तकषायोऽप्यस्तीति तव्यवच्छेदार्थ क्षीणकषायग्रहणम् । क्षीणकपाचश्चासौ वीतरागच्छन्न
स्थश्च क्षीणकपायवीतरागच्छमस्थः तस्य गुणस्थानमित्ति प्राग्वत् १२॥ वीर्यान्सराक्क्षयक्षयोपशमसमुस्थलब्धिविशेषप्रत्ययमभिसमध्यनमिसन्धिपूर्वमात्मनो वीर्थ योगः। सद्विधा, सकरणोऽकरणश्च। तत्राळेश्यस्य केवलिन कृत्यायो वरश्ययोरर्थयोः केवलं ज्ञानं दर्शनं चोपथुझानल्य योऽसावपरिपन्दो प्रतियो वीर्यविशेषः सोऽकरणः, स च नेहाधिक्रियते । यस्तु मनोवाचायकरणसाधनसलेश्वजीवकर्तृको जीवपदेशपरिस्पग्दात्मको व्यापार स स्करणस्तेनेहाधिकारः । स च करणभेदात्तिक संज्ञा लभते, तद्यथा-कायिको वाचिको मानसश्चेति । तत्र केवलिनो भगवतोऽभिसधिपूर्वत्रिविधोऽपि भवति ।
AkRATRANEPAL
॥
५
॥
For Private And Personal Use Only