________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अहम् ॥ ॥न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरपादप भ्यो नमः॥ श्वेतपटाचार्यश्रीमद्गोविन्दगणिगुम्फितटीकया समलतः
कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः ।
OCCER
SAXSEKAXXX
जिणवरिंदे, तिहुयणवरमा मङ्गल चाविनेन प्रकरणमादिजयाजिनमा, ते नाऽपि भवन्ति, अतोड
कर्मबन्धोदयोदीर्या-सत्तावैचित्र्यवेदिनम् । कर्मस्तवस्य टीकेयं, नत्वा वीर विरच्यते ॥१॥ नमिऊण जिणवरिंदे, तियणवरनाणदंसणपईवे । बंधुदयसंतजुत्तं, वोच्छामि थयं निसामेह ॥१॥
पूर्वार्धेन मङ्गलार्थमिष्टदेवतानमस्कारमाह मङ्गलं चाविघ्नेन प्रकरणसमाप्त्यर्थम् । पश्चार्डेन तु प्रयोजनादित्रयमिति गाथासमुदायार्थः । अवयवार्थस्तु 'नत्वा' प्रणम्य 'जिनवरेन्द्रान्' रोगादिजयाजिनाः, ते च छद्मस्थवीतरागा अपि भवन्ति, अतः केवलिप्रतिपत्त्यर्थ वरग्रहणम् । जिनानां वरा जिनवराः, ते च सामान्यकेवलिनोऽपि भवन्ति, अतोऽईप्रतिपत्त्यर्थमिन्द्रग्रहणम् । जिनवराणामिन्द्रा जिनवरेन्द्राः। जिनत्वे केवलित्वे च सति चतुर्विंशद्वैद्धातिशेषरूपपरमैश्वर्य
१ "रागारिजया- "रागादिविजया-" इति वा पाठः। २ "-दुदातिशय-" इति वा ॥
म
For Private And Personal Use Only