________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मविपाफा
टीकाद्वयो पेतः॥
॥६८॥
Beste SPOKIRKK*
श्रीभद्रेश्वरसूरिशिष्यतिलकश्रीशान्तिसूरिप्रभोः, श्रीमन्तोऽभयदेवसूरिगुरवः सिंहासनोत्तंसकाः। तत्पादाम्बुजषट्पदेन परमानन्देन सत्पीतये, चके कमविपाकवृत्तिमिषतः श्रोत्रैकलेद्यं मधु ॥१॥ यनगमानुगामि स्या-नवा सङ्गतिमलति । इह तत्साधुभिः शोध्य-मनभ्यर्थितवत्सलैः॥२॥ प्रत्यक्षरं निरूप्यास्याः, अन्याय परिनिश्चितम् । अनुष्टुभां नवशती, द्वाविंशत्यधिका ९२२ भवेत् ॥३॥
॥दि पारमानन्दी कर्मविपाकवृत्तिः समाता॥ HEROTRAGRAR GEASTERSTAGRASIRAMPORIGIGRANT
REASOOBORWGOOK
HARERASNEHARV
समाप्तोऽयं टीकाहयोपेतः कर्मविपाकनामा प्रथमः कर्मग्रन्थ
A
NO
॥१८॥
S
udaroloudla cavesselevdauclevelandbua
RIES
For Private And Personal Use Only