SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मविपाफा टीकाद्वयो पेतः॥ ॥६८॥ Beste SPOKIRKK* श्रीभद्रेश्वरसूरिशिष्यतिलकश्रीशान्तिसूरिप्रभोः, श्रीमन्तोऽभयदेवसूरिगुरवः सिंहासनोत्तंसकाः। तत्पादाम्बुजषट्पदेन परमानन्देन सत्पीतये, चके कमविपाकवृत्तिमिषतः श्रोत्रैकलेद्यं मधु ॥१॥ यनगमानुगामि स्या-नवा सङ्गतिमलति । इह तत्साधुभिः शोध्य-मनभ्यर्थितवत्सलैः॥२॥ प्रत्यक्षरं निरूप्यास्याः, अन्याय परिनिश्चितम् । अनुष्टुभां नवशती, द्वाविंशत्यधिका ९२२ भवेत् ॥३॥ ॥दि पारमानन्दी कर्मविपाकवृत्तिः समाता॥ HEROTRAGRAR GEASTERSTAGRASIRAMPORIGIGRANT REASOOBORWGOOK HARERASNEHARV समाप्तोऽयं टीकाहयोपेतः कर्मविपाकनामा प्रथमः कर्मग्रन्थ A NO ॥१८॥ S udaroloudla cavesselevdauclevelandbua RIES For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy