________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSACACANAGARLSCRCHC
कर्मविपाकः । 'समासतः' सक्षेपतः 'गर्गऋषिणा' यतिमतल्लिकावृन्दवन्धपादपल्लवेन गर्गाभिधानमुनिनायकेन । इति द गाथार्थः ॥ १६७ ॥ अधुना ग्रन्थप्रमाणप्रतिपादनपुरस्सरं तत्परिज्ञानोपायप्रतिपादनद्वारेण पर्यन्तमङ्गलमाहएवं गाहाण सयं, अहियं छावहिए उ पदिऊण। जो गुरु पुच्छइ नाही,कम्मविवागंच सो अइरा ॥१६८॥
व्याख्या-'एवं' उक्तनीत्या अन्यतो गाथानां 'शतमधिकं षषष्ट्या तु'षट्षष्ट्यैव चाधिकं शतं पठित्वा' कण्ठे कृत्वा, किम् ? इत्याह-यो 'गुरुं पृच्छति' आचार्य प्रश्नयति, विनेयो मानं विहाय, अनेन मानपरित्यागात्परलोकार्थिनावश्यतया तथा तथा गुरुराराधनीयः प्रष्टव्यश्च, यथाऽसौ प्रसन्नः सर्वखं कथयतीत्याह, दि(ए)वं न पुनर्मानग्रस्तेन पुस्तकशिष्येण भाव्यम्, अविनयाज्ञाविराधनादिदोषप्रसङ्गात् । स चैवंभूतः ज्ञास्यत्येवअवभोत्स्यत्येव 'कर्मविपाकं तु' कर्मखरूपं तु 'स' साधुः, अन्यो वा 'अचिरादेव' स्तोककालादेव । इति गाथार्थः॥ १६८॥ ग्रन्थाग्रम् ९६७॥
॥इति कर्मविपाकसूत्रव्याख्या समाता॥ (पारमा०) एतद्गाथानां शतमधिकं षट्पष्टयेति । आदिमान्तिमगाथयोनमस्कारकरणप्रकरणप्रमाणप्रतिपादनमात्रत्वेन ग्रन्थार्थानभिधायकत्वात्परमार्थतः षषष्यवाधिक, तकिम् ? इत्याह- पठित्वा' कण्ठगतं कृत्वा यो गुरुं प्रश्नयति स ज्ञास्यत्यचिरात्कर्मविपाकम् । गुरुनामग्रहणं च कुर्वता ग्रन्थकृता पर्यन्तमङ्गलं शिष्यसंतानस्याप्रच्युतस्मृतये कृतमितिगाथार्थः॥१६८
१ व्याख्याकारेण तु "तु" इति पाठ आदृतः ॥
कलकर
For Private And Personal Use Only