________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
te
कर्मविपाका
६७॥
.
-CECARRC
बलवं रोगविउत्तो, वयसंपण्णोवि जस्स उदएणं । विरिएण होइ हीणो, वीरियविग्धं तु पंचमयं ॥१६६॥ टीकाद्वयं
Pा पेतः। | व्याख्या-बलवान्' बलसंपन्नः 'रोगवियुक्तः' रोगरहितः 'वयःसंपन्नः' शरीरावस्थया विशिष्टवयोऽवस्थासंपन्नः, सोऽप्येवंभूतोऽपि 'यस्य' कर्मणः 'उदयेन' विपाकेन 'वीर्येण भवति हीन' अन्तःप्राणेन जायते रहितः। 'वीरियविग्धं तु पञ्चमयं वीर्यान्तरायमेव पञ्चमकं संख्यया । इति गाथार्थः ॥ १६६ ॥
___अन्तरायनिगमनबारेण प्रकरणपरिसमाप्तिं प्रदर्शयन् प्रकरणकारः खनामाह(पारमा०) 'बलवं' इति बलवान् उपचितदेह इत्यर्थः । रोगवियुक्तः' कासश्वासादिरहितः 'वयःसंपन्नः' तारुण्यभरपरिगतः। एवंविधोऽपि 'यस्य' कर्मण उदयेन 'वीर्येण' शक्त्या हीनो भवति । केशोद्धरणकुसुमोच्चयादावप्यसमर्थः संपद्यते । तदित्यध्याहारात् तद्वीर्यान्तरायं पञ्चमकं भवति । इति गाथार्थः ॥ १६६ ॥
सम्प्रत्यन्तरायनिगमनपूर्वकं प्रकरणकारः प्रकरणपरिसमाप्तिं स्वनाम चाहएवं पंचवियप्पं, अहमयं अंतराइयं होइ। भणिओ कम्मविवागो, समासओ गग्गरिसिणा उ॥ १६७॥ __ व्याख्या-एवं' उक्तन्यायेन पञ्चविकल्प' पञ्चप्रकारं 'अष्टमक' संख्ययाऽन्तरायिकं कर्म 'भवति' जायते।। तदुक्ते 'भणितः' प्रतिपादितः कर्मविपाकः कर्मविपाकाख्यं प्रकरणं 'समासतः' संक्षेपतः।केन ? इत्याह'गर्णिणा तु' उत्तमसाधुनैव । इति गाथार्थः ॥ १६७॥ ग्रं ॥ ९६०॥ साम्प्रतं प्रकरणसंख्यामाह
(पारमा०) एवं' उक्तयुक्त्या 'पञ्चविकल्पं पञ्चप्रकारमष्टमकमन्तरायकं भवति । उक्तमन्तरायकं तदुक्तौ भणितः
..
--X-
-
-
For Private And Personal Use Only