SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मवि पाकर तदेतत् किम् ? इत्याह है टीकाद्वयो(पारमा०) 'मनुष्यत्वेऽपि' विशिष्टभोगयोग्यताऽसाधारणकारणे प्राप्ते तत्रापि प्रधानं भोगसाधनं विभव इत्यु S पेतः॥ कम् 'लब्धेऽपि प्राप्तेऽपि 'भोगसाधने विभवे' भोजनताम्बूलविलेपनादिविधिप्रसाधने धने भोक्तुं 'नवरं' केवलं 'यस्य' कर्मणः 'उदय' विपाके 'विरतिविहीनोऽपि' भावनावशसमुत्थपरिहाराभिसन्धिशून्योऽपि कार्पण्याशक्त्यादिकारणवशाल शक्नोति ॥१३॥ भोगस्स विग्घमेयं, उवभोगे आवि विग्यमेवेव । भोगुवभोगाणसिं, नवरि विसेसो इमो होइ॥१६॥ - व्याख्या-उप सामीप्येन मुज्यते परिसमन्तात् पुनः पुनर्वा भुज्यत इत्युपभोमस्तस्य वि एतदुपभोगान्तरायम्। भोगोऽप्येवमेव उपभोगोक्तनीत्या, यथोपभोगेऽन्तरायमभिहित तथाऽत्रापि विघ्नं द्रष्टव्यम् । हुशब्दः पादपूरणो ननु सूत्रोक्तं क्रममुल्लय किमर्थमुपभोगान्तरायं व्याख्यातम् सूत्रक्रमात्प्रथमं भोगान्तरायं व्याख्यातुं बुध्यते, अत्रोच्यते-उपभोगस्य प्राधान्यख्यापनार्थ व्यतिक्रमव्याख्यानम् । भोगोपभोगयोः कः प्रतिविशेषः इत्युच्यते,'नवरं' केवलं विशेष: 'एषा' वक्ष्यमाणलक्षणः ('भवति' जायते)।इतिगाथार्थः॥१६४॥ मोगोपभोगयोर्विषयव्यवस्थामाह(पारमा० ) भोगविघ्नमेतदिति भोगान्तरायमिदमिति भावः । उपभोगे चापि विघ्नमेवमेवेति पूर्ववत् । यदुदयेन मनु-1 ॥६६॥ १ व्याख्याकारेण तु "उवभोगविग्धमेयं, भोगेवि हु एवमेव विग्धं तु" इति पाठानुसारेण व्याख्यातमस्ति । KASARESISESEOS For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy