________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उक्तं लाभान्तरायम् । अधुना भोगोपभोगसाधनसत्तायामप्युपभोगभोगयोर्विघ्नमाह(पारमा०) यद्यपि प्रसिद्धो दाता सर्वजनदायकत्वेन । यः किल कस्यचिद्ददाति कस्यचिन्न तस्मान्न निश्चयेन लाभ: संभवतीति प्रसिद्धोपादानम् । एवंविधेऽपि दातरि अकालमार्गणउच्छृङ्खलभाषणादियाचकवैगुण्यादपि न दानसंभव इत्याह-याचननिपुणश्च याचको यद्यपि प्रसादपरं ज्ञात्वा प्रहादयन् तथा याचते यथाऽदाताऽपि ददाति, किं पुनर्दाता। तथाऽपि न लभते 'यस्य' कर्मण उदयेन, एतत्पुनर्लाभविघ्नं लाभान्तरायम् । इति गाथार्थः ॥१२॥
अथ भोगोपभोगयोर्विघ्नमाहमणुयत्तेवि हु पत्ते, लेद्धेवि हु भोगसाहणे विभवे । भुत्तुं नवरिन सक्कइ, विरइविहणोविजस्सुदए ॥१३॥ 15- व्याख्या-मनुष्यत्वं पुरुषत्वं प्रधानं भोगोपभोगकारणं विकलादिगती तदयोग्यत्वात् तस्मात्तत्मा
तिरेव दुर्लभा, अतो दुर्लभे मनुजत्वे प्राप्तेऽपि तथा मनुजवे सत्यपि प्रधानं भोगकारणं विभवः, तदभावे तेषां भोक्तुमशक्यत्वात्परिभोक्तुम् , अत आह-लब्धेऽपि च प्राप्तेऽपि च "भोगसाधने भोगशन्दस्योपलक्षणवादोगोपभोगकारणे 'विभवे' धनादौ, किम् ? इत्याह-'उपभोक्तुं' परिभोक्तुं न शक्रोति' न शक्तः, कर्थंभूतः सन् ? इत्याह-विरतिविहीनोऽपि' विरतिरहितोऽपि 'यस्य' कर्मणः 'उदय' विपाके। इति गाथार्थः ॥१३॥
१ व्याख्याकारेण तु "लद्धेवि य भोगसाहणे विभवे । उव जिउं न सकई" इति पाठानुसारेण व्याख्यातमस्ति ।
RAKSHAKAKARAN
SPAISAXESSURAXASSISLEX
For Private And Personal Use Only