________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
कर्मविपाक:
(पारमा०) केवलमेवंविधायामपि सामय्यां 'दानविघातस्य' दानविघ्नकरस्य कर्मण उदयाहातुं न शक्नोति, एतद्द * टीकाद्वयोनान्तरायम् । लाभान्तरांयं प्रस्तौति-लाभेऽपि च भण्यते 'विघ्नं' अन्तरायम् । इति गाथाद्वयार्थः॥१६॥
पेतः॥ प्रतिज्ञातमाहजइविपसिद्धोदाया, जायणनिउणोवि जायगो जइविन लहइ जस्सुदएणं, एयं पुण लाभविग्धंतु १६२ . व्याख्या-पद्यपि प्रसिद्धो भवति दाता, सर्वजनदायकत्वेन प्रसिहिं गतः, एकः कश्चित्कस्यचिददाति 3 कस्यचिन्न स न प्रसिद्धः। यस्तु सार्वजनिकः स प्रसिद्धो भवति दाता। यद्यपि दाता प्रसिद्धो भवति तथाऽपि याचको न निपुणः ततो दानं न प्रवर्तते इत्याह-याचना मार्गणा तत्र निपुणो विज्ञानवान , तथा याचते यथाऽदातापि ददाति, किं पुनीता? याचको यद्यप्येवंभूतस्तथाऽपि नापि 'नैव लभते' नामोति दातुः सकाशात्, 'यस्य' कर्मणः 'उदयेन' विपाकेनैतत्पुनः 'लाभविघ्नं तु लाभान्तरायमेव । ननु तहाना न्तरायमेव किमितिकृत्वा दातुर्नोच्यते, यावल्लाभान्तरायमुच्यते याचितुः, उच्यतेस्यादिदं वचो दानान्तरायमेव तन्न लाभान्तरायम् । यदि दाता यथा तस्य विवक्षितस्य न ददाति तथाऽन्यस्यापि यदि न कस्यचिद्दद्यात्तदा त्वदुक्तमेव स्यात् । यावता त्वसौ विवक्षितस्यैव न ददाति, अन्यस्य तु पुनः सर्वस्यापि
॥६५॥ ददाति तस्माल्लाभान्तरायमेव तत्, न दानान्तरायं दायकविषयं हि तदू ग्राहकविषयं तु, लाभान्तरायम्। इति गाथार्थः ॥१२॥
GUSHAUSASSEKAISENSAX
For Private And Personal Use Only