SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SNLAERIENC व्याख्या-'सति' विद्यमाने 'प्रामुके' निर्जीवे 'दाने' देयवस्तुनि, तथा न केवलं देयमस्ति, दानस्य यत् फलं खर्गापवर्गलक्षणं, तच्च बुध्यते 'अतुलं' अनन्यसाधारणं, न केवलं फलं वेत्ति, ब्रह्मचर्यादियुक्तम् , आदिशब्दादहिसादिपरिग्रहः । पात्रमपि च देययोग्यं साधुरूपमपि च 'विद्यते' अस्ति 'अन' लोके दानप्रस्तावे। इति गाथार्थः ॥१६॥ उक्तं दानकारणम्, सत्यपि तस्मिन् दानान्तरायमाह॥ (पारमा०) 'सति' विद्यमाने 'प्रासुके' यतिजनग्रहणोचिते 'दाने' देयवस्तुनि न केवलं देयमस्ति । तथा दानफलं च 'अतुल्यं' असाधारणं स्वर्गापवर्गादि 'बुध्यते' जानाति दानसामग्रीपतितो जीव इति गम्याए । न केवलं फलं वेत्ति, ब्रह्माचर्यादीति ब्रह्मचर्यज्ञानतपोयुक्तं पात्रमपि च विद्यते तत्रेति दानप्रस्तावे ॥१६॥ दाउंनवरि न सकइ, दाणविघायस्स कम्मणो उदए । दाणंतरायमेयं, लाभेविय भण्णए विग्धं ॥१६१|| | व्याख्या-दानसामग्यां सत्यामपि 'दातुं प्रयच्छयितुं (वितरीतुं) 'नवरं' केवलं न शक्नोति' न शक्तो दाभवति, क सति? इत्याह 'दानविघातस्य कर्मण उदये वितरणविघ्नकरस्य कर्मणो विपाके दानान्तरायं 'एतत्' कर्म । यदस्मिन् सति दानसामग्रीसद्भावेऽपि दानं न करोति । दानान्तरायमिदं प्रत्यक्षोक्तं । लाभेऽपि च, न केवलं दाने 'भण्यते' प्रतिपाद्यते 'विनं' अन्तरायम् । इति गाथार्थः ।। १३१॥ तदेवाह MORECORRESACREAC % 5 C % For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy