SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कमवि ॥६२॥ KISASSARESISERING (पारमा०)-भुम्भुलं' मद्यभाजनं, 'अन्यत्' पूर्णकलशादिव्यतिरिक्तं स एव कुम्भकारः पृथिव्या रूपं करोति । टीकाद्वयो. लायन्मस्णत्वादिगुणवदपि लोकान्निन्द प्रामोति, 'अकृतेऽपि' अस्थापितेऽपि मद्ये । तथाहि-शिष्टजनो भुम्भुलादिक पेतः॥ तत्कालनिष्पन्नमपि इतरभाण्डालाभेऽपि महत्यपि प्रयोजने निन्द्यत्वान्न गृह्णात्येव । इति गाथाद्वयार्थः॥१५२ ॥ दार्शन्तिकेन योजयतिएव कुलालसमाणं गोयं कम्मं तु होई जीवस्स। उच्चानीयविवागो, जह होइ तहा निसामेह ॥१५३॥ , व्याख्या-एवं' उक्तनीत्या 'कुलालसमान' कुम्भकारतुल्यं, किम् ? गोत्रमेव कर्म' कुलप्रसूतिलक्षणं है 'अत्रु' प्रक्रमे 'जीवस्य' प्राणिनः । तस्य च गोत्रस्योञ्चैवर्णकारणं नीचैर्निभूती विपाकोऽनुभवो यथा' येन प्रकारेण 'भवति' जायते तथा' तेन प्रकारेण दर्शनायाह-'निशमयत' आकर्णयत यूयम् । इत्ति गाथार्थः ॥१५॥ उक्तमेवोचैर्गोत्रविपाकं प्रदर्शयन्नाह(पारमा०) एवं शुभाशुभवस्तुविधानात् कुम्भकारतुल्यं गोत्रं कर्म पुनर्भवति जीवस्योच्चैनींचैर्विपाको यथा भवति तथा निशमयत । इति गाथार्थः ॥ १५३ ॥ तत्रोच्चैर्गोत्रविपाकमाहअधणी बुद्धिविउत्तो, रूवविहणोवि जस्स उदएणं। लोयम्मि लहइ पूर्य, उच्चागोयं तयं होइ.॥ १५४ ॥ M ॥१२॥ १ व्याख्याकारेण तु "इत्थ" इति पाठानुसारेण व्याख्यातमस्ति ॥२ व्याख्याकारेण "अधणो" इति पाठानुसारेण व्याख्यातमस्ति ॥ EXASHASIRKAR For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy