SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kcbatrth.org RREKAARAKee जहं इत्थ कुंभकारो, पुढवीए कुणइ एरिसं रूवं । ज लोयाओ पूयं, पावइ इह पुण्णकलसाई ॥१५१॥ माया-'यथा' येन प्रकारेण 'अत्र' अस्मिन् लोके 'कुम्भकारः' घटकारः 'पृथिव्यां मृत्तिकायां करोति' बिगरश रूपमतिशयवत् । यदू' रूपं 'लोकात्' जनात् पूजां पुष्पचन्दनदध्यक्षतादिभिः प्रामोति आलायति 'इह' अस्मिल्लोके, किंतत् ? इत्याह-पूर्णकलशादि, आदिशब्दादर्घपानादि।इतिगाथार्थः॥१५१॥ है उक्त उच्चैर्गोनदृष्टान्तः, अधुना नीचैर्गोत्रदृष्टान्तमाहHI (पारमा०) यथाऽत्र कुम्भकारः 'पृथिव्याः' मृत्तिकाया ईदृशं रूपं करोति, यत्पूर्णकलशादि मस्णत्वादिगुणरहित-13/ मपि लोकात् पूजां प्रामोति । लोको हि पूर्णकलशाधभिमुखमायान्तमालोक्य शोभनः शकुन इति स्तुवन्नक्षतादिना पूजयतीति ॥ १५१॥ भुभुलमाई अन्नं, सो च्चिय पुढवीए कुणइ रूवं तु।जलोयाओ निंद, पावइ अकएवि मजम्मि ॥१५२॥ "व्याख्या भुम्भुलो मद्यस्थानं, आदिशब्दात्कोशकादिपरिग्रहः, मकारोऽलाक्षणिका प्राकृतत्वात् । शुम्भुलायन्यं रूपं स एव कुम्भकारः 'पृथिव्यां मृत्तिकायां करोत्येवं विधत्त एव, 'रूपं तु उक्तलक्षणम् । यत् 'लोकात्' जनात् 'निन्दां' जुगुप्सां 'प्रामोति' आसादयति 'अकृतेऽपि' अस्थापितेऽपि 'मये आसवे, आस्तां तावत्कृते, कृते तु सुतरां निन्दा प्रामोति । इति गाथार्थः॥ १५२॥ उक्तो दृष्टान्तः, अधुना दान्तिकमाह *********RUSASUGG-Klerks For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy