SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मवि पाक REASESACAS - BAI तथाहि-भगवन्तस्तीर्थकरास्तीर्थकरनामकर्मोदयाद्देवादिभिरष्टमहाप्रातिहार्यादिविरचनतः पूज्यन्ते, जघन्यतोऽपि कोटि-टाकावयाँ पेतः |संख्यैः सेव्यन्ते च । गृहस्थाद्यवस्थायामपि जन्ममहादौ पूज्यन्त एव परं तस्यासन्ततत्वात् केवलोत्पादे च निरन्तरत्वाप्रत्तस्य विपाकः केवलिन इत्युक्तम् । इति गाथार्थः॥ १४९॥ अधुना नाम निगमयन् गोत्रप्रस्तावनामाहभणियं नाम कम्म,अहणा गोयं तु सत्तमं भणिमो।तंपिकुलालसमाणं,दुविहंजह होइ तहमणिमो१५० | व्याख्या-'भणित' प्रतिपादितं नामकर्म सविस्तरम् । 'अधुना' साम्प्रतं पुनर्गोत्रं तु, तुशब्दः पुनःश-| |ब्दार्थ एवशब्दार्थों वा । यदा एवकारार्थस्तदा गोत्रमेव सप्तम संख्यया 'भणिमो' प्रतिपादयामः । पुनः शब्दार्थ उक्त एवं तदपि कुलालसमानं, तच्छब्दोगोत्रपरामर्शकः, अपिशब्दः संभावने । किं संभावयति: तदेतद्वोत्रं कुम्भकारतुल्यं वर्तते । किंभूतं तत् ? 'विविधं द्विप्रकारं 'यथा' येन प्रकारेण भवति' जायते 'तथा' तेन प्रकारेण 'भणामः' प्रतिपादयामः । इति गाथार्थः॥१५०॥ अभिहितगोत्रवैविध्ये आयभेदे दृष्टान्तमाह(पारमा०)-भणित' अशेषविशेषाख्यानतः प्रतिपादितं नामकर्म षष्ठम् । 'अधुना तु' सम्पति पुनः 'गोत्रं' सप्तमा ॥६१॥ कर्म भणामः । तदपि गोत्रं कुलालसमानं सत् द्विविधं शुभाशुभकरणतो यथा भवति तथा भणामः। इति गाथार्थः॥१५०॥ सम्प्रति कुलालदृष्टान्तं स्पष्टमाचष्टे SES For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy