________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवि
पाक
REASESACAS
- BAI
तथाहि-भगवन्तस्तीर्थकरास्तीर्थकरनामकर्मोदयाद्देवादिभिरष्टमहाप्रातिहार्यादिविरचनतः पूज्यन्ते, जघन्यतोऽपि कोटि-टाकावयाँ
पेतः |संख्यैः सेव्यन्ते च । गृहस्थाद्यवस्थायामपि जन्ममहादौ पूज्यन्त एव परं तस्यासन्ततत्वात् केवलोत्पादे च निरन्तरत्वाप्रत्तस्य विपाकः केवलिन इत्युक्तम् । इति गाथार्थः॥ १४९॥
अधुना नाम निगमयन् गोत्रप्रस्तावनामाहभणियं नाम कम्म,अहणा गोयं तु सत्तमं भणिमो।तंपिकुलालसमाणं,दुविहंजह होइ तहमणिमो१५० | व्याख्या-'भणित' प्रतिपादितं नामकर्म सविस्तरम् । 'अधुना' साम्प्रतं पुनर्गोत्रं तु, तुशब्दः पुनःश-| |ब्दार्थ एवशब्दार्थों वा । यदा एवकारार्थस्तदा गोत्रमेव सप्तम संख्यया 'भणिमो' प्रतिपादयामः । पुनः
शब्दार्थ उक्त एवं तदपि कुलालसमानं, तच्छब्दोगोत्रपरामर्शकः, अपिशब्दः संभावने । किं संभावयति: तदेतद्वोत्रं कुम्भकारतुल्यं वर्तते । किंभूतं तत् ? 'विविधं द्विप्रकारं 'यथा' येन प्रकारेण भवति' जायते 'तथा' तेन प्रकारेण 'भणामः' प्रतिपादयामः । इति गाथार्थः॥१५०॥
अभिहितगोत्रवैविध्ये आयभेदे दृष्टान्तमाह(पारमा०)-भणित' अशेषविशेषाख्यानतः प्रतिपादितं नामकर्म षष्ठम् । 'अधुना तु' सम्पति पुनः 'गोत्रं' सप्तमा
॥६१॥ कर्म भणामः । तदपि गोत्रं कुलालसमानं सत् द्विविधं शुभाशुभकरणतो यथा भवति तथा भणामः। इति गाथार्थः॥१५०॥
सम्प्रति कुलालदृष्टान्तं स्पष्टमाचष्टे
SES
For Private And Personal Use Only