SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra क० ११ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यथा मनुष्यस्य द्वौ हस्तौ द्वौ पादौ इत्यादिनियमः । 'लिङ्गाकृतिजातिनियमनं' लिङ्गाकृत्योर्जातौ जन्मनि नियमनं यच्च । यथा पुरुषस्य श्मश्रुप्रभृति लिङ्गं, अधृष्यत्वादिका चाकृतिः । स्त्रियश्च स्तनादिकं चिह्नं, अभिगम्यत्वादिका चाकृतिः । तत्र सूत्रधारतुल्यो निर्माणस्य भवति निश्चितं विपाकः । यथा सूत्रधारः शिलाकुट्टकैः कृतानि खरशिलादीनि देवकुलाङ्गानि यथास्थानं निवेशयति । तथा निर्माणमपि अङ्गोपाङ्गनाम्ना निर्मितानि शरीराङ्गादीनि । इति गाथार्थः ॥ १४८ ॥ तीर्थकरनामाह उदए जस्स सुरासुर-नरवनिवहेहिँ पूइओ होइ । तं तित्थयरं नामं, तस्स विवागो उ केवलिणो ॥ १४९ ॥ व्याख्या- 'उदये' विपाके 'यस्य' कर्मणः सुरा ज्योतिष्कवैमानिकाः, असुरा भवनवासिनः, नरपतयो राजानः, सुराश्वासुराश्च नरपतयश्च सुरासुरनरपतयः, तेषां निवहाः संघाताः तैः; 'पूजितः' अर्चितः 'भवति' जायते तदेवंभूतं 'तीर्थकरं' तीर्थकरणशीलं, ताच्छीलिकष्टः, 'नाम' नामकर्म, 'तस्य' तीर्थकरकर्मणो 'विपाकस्य' अनुभवश्च तात्त्विकः केवलिन एव तीर्थकरस्य; नाकेवलिनः, तस्य समस्तैः पूजनासंभवात् । इति गाथार्थः । १४९ ॥ व्याख्यातं तीर्थकरनाम, तद्व्याख्यानात्सप्रपञ्चं नामकर्मापि व्याख्यातम् । साम्प्रतं सूत्रकार एव गोत्रप्रतिपादनायाह ( पारमा० ) 'उदये' विपाकानुभवे 'यस्य' कर्मणः, सुरा वैमानिकादयः, असुरा भवनपतिविशेषाः, नरा मनुष्यास्तेषां पतयः सौधर्मेन्द्रचमरसम्राडूराजादयः, तेषां निवहैः पूजितो भवति तत्तीर्थकरनाम, तस्य विपाकः पुनः केवलिनः For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy