________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवि-
पाकः
॥६०॥
SUSAASASHISHISHA USAHA
मन भावार्थ:-देहाडावयवानां इत्यनेनावयवनियम उक्तः, यस्य शिरम्मभूस्यङ्गय योऽवयवो नासिकाक- टीकाद्वयोर्णादिः, देनावयवेन तस्मिन्नेव शिरस्मभूत्यङ्गे भवितव्यम् । तस्मिन्नप्पङ्गे भवता नासिकाविना नासिकादि- पंतः। स्थान एवं भवितव्यम् । निजातादीनां इत्यनेन खङ्गनियम उक्का, यस्य देहस्य पुरुषादेः संबन्धिनो यच्छिर:प्रभूत्य, तेनाङ्गेन तत्रैव देहे भवितव्यम् , नान्यस्मिन्, अथवा यस्याङ्गस्य यो निजोऽवयवः स तेनैव शिर:प्रशतिनोत्पादयितव्यः, नान्येलोरमभूतिना। अथवाऽन्यथा व्याख्यायते-देहाकावयवानां निजाताविष
नियमनं यत,चकाराविधानं च, इत्यन्न सप्तम्यर्थे षष्ठी । तेनायमर्थ:-देहाङ्गावयबै सिकाविभिर्निजागादादिष्वेव शिरप्रभृतिषु भवितव्यं खस्थान एवेति । कस्यायं विपाक: । इत्याह-निर्माणना एवायं 'विपाकः'।
उदयः भवति' जायते हुशब्दस्यावधारणार्थत्वात् । किंभूतोऽसौ विपाक: १ इत्याह-तहिं सुत्तहारसरिसोतन्त्र निर्माणे यो विपाक: स सूत्रधारसहशः । सूत्रधारो विज्ञानिका, तेन तुल्यः । यथा सत्रधारो देवकुलादौ क्रियमाणे स्तम्भादावङ्गे भद्रकोणरहमतिहारकादी च यः कुम्भिकाकलशकादिरवयवो यस्मिन्नेव स्थाने बुध्यते (युज्यते) कर्तुतस्मिन्नेव प्रदेशे विज्ञानिकैः कारयत्यात्मव्यापारेण । इति गाथार्थः॥१४८॥15
उक्तं निर्माणनाम, अधुना तीर्थकरनामाह(पारमा०) देहं शरीरं, अङ्गानि शिरउरम्प्रभृतीनि, अवयवा अङ्गुल्यादय उपाङ्गादिरूपाः, तेषां नियमनम् ।। ॥६ ॥ १ "प्रतिरहकादौ" इति वा पाठः ।
बार
For Private And Personal Use Only