SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तद्यशोनामकर्म यश-कीर्तिकर्मेत्यर्थः । अयश:कीयुदये पुनः प्राणी 'लभते' प्रामोति, 'विपरीतं' अयश कीर्तिमासादयति । इति गाथार्थः॥१४७॥ उक्तं यशकीर्त्ययश कीर्तिनाम, अधुना निर्माणनामाह(पारमा०) 'यस्य' कर्मण उदयाज्जीवो लभते कीति परलोकगतस्यापि श्लाघनीयतारूपां, यशश्च जीवतः श्लाघतारूपं लोके तद्यशःकीर्तिनाम । अथवा यशसा शौण्डीर्य क्रियानुष्ठानस्वाध्यायध्यानादिशोभनालम्बनेन कीर्तनं संशब्दनं | यश-कीर्तिः। 'अजसुदए' इति अयशःकीयुदये लभते 'विपरीतं' अश्लाघनीयतारूपम् । इति गाथार्थः॥ १४७॥ निर्माणमाह| देहंगावयवाणं, लिंगागिइ जाइ नियमणं जं च । तहिं सुत्तहारसरिसो,निम्माणे होइह विवागो ॥१४॥ | व्याख्या-देहं शरीरं तस्याङ्गानि शिर प्रभृतीनि देहाङ्गानि, देहाङ्गानामवयवाः कर्णनासिकादयस्तेषां 'यनियमनं' यो नियमोऽवश्यम्भावो यस्य देहाङ्गस्य येऽवयवास्तैस्तत्र भवितव्यम् । निजागादीनां नियमनं यचेति, निजमात्मीयं, अङ्गमुदरप्रभृति, निजं च तदङ्गं च निजाङ्गं, निजाङ्गमादिर्येषामङ्गानां तानि निजागादीनि, यच तेषां नियमनम् । यस्य मनुष्यशरीरादेयोनि शिरप्रभृत्यङ्गानि तैस्तत्रैव भवितव्यम्, न पुनमनुष्यशरीराङ्गावयवैवादिशरीरादिषु भवितव्यम् । यस्य वा मनुष्यादेर्यच्छरीरं तस्य येऽवयवास्ते तस्मिनेव शरीरे भवन्त्यवयवाः । येन शरीराङ्गादिना योऽवयवो जन्यः स तदेवाझं जनयति, नान्यदिति । अय EARCASAECSCड For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy