________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवि
पांक:
॥५७॥
दंतहाइथिराणं, अंगावयवाण जस्स उदएणं । निप्फत्ती उ सरीरे,जायइ तं होइ थिरनामं ॥१४०॥ टीकाद्वयो___ व्याख्या-दन्तास्थ्यादिस्थिराणां' दन्तास्थिनी प्रतीते, आदिशन्दाच्छिरोनासिकादिपरिग्रहः, स्थिरा- पेतः॥ णामचलानां अश्रावयवानां शरीरावयवानां 'यस्य' नान्नः कर्मण: 'उदयेन' विपाकेन 'निष्पत्तिस्तु शरीरे निर्वृत्तिस्त्वङ्गे 'जायते' निष्पद्यते तद्भवति स्थिरनाम । इति गाथार्थः ॥१४॥
उक्तं स्थिरनाम, साम्प्रतमस्थिरनामाह(पारमा०) दन्तास्थिप्रभृतिस्थिराणां अङ्गावयवानां 'यस्य' कर्मण उदयान्निष्पत्तिः पुनः शरीरे जायते तत् स्थिरनाम भवति । इति गाथार्थः॥ १४०॥
अस्थिरमाहजीहाभमुहाईणं, अंगावयवाण जस्स उदएणं । निप्फत्ती उ सरीरे, जायइ तं अथिरनामं तु ॥१४१॥
व्याख्या-जिह्वाभ्रप्रभृतीनां धूजिह्वे प्रतीते, आदिशब्दान्नेत्रकर्णादिपरिग्रहः, 'अङ्गावयवानां' शरीरदे-13 शानां 'यस्य' कर्मणः 'उद्येन' विपाकेन 'निष्पत्तिस्तु' निर्वृत्तिः पुनः 'शरीरे' देहे 'जायते' निष्पद्यते 'तद|स्थिरनाम तु' तदस्थिरनामैव कर्म । इति गाथार्थः ॥ १४१॥
॥५७॥ उक्तमस्थिरनाम, साम्प्रतं शुभनामाह(पारमा०) जिह्वाचूप्रभृतीनामङ्गावयवानां 'यस्य' कर्मण उदयान्निष्पत्तिः (पुनः) शरीरे जायते तत् 'अस्थिरनाम तु तद-16
NAGAR
For Private And Personal Use Only