SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir + KASSROCOGESCk स्थिरनामकमैव । इति गाथार्थः ॥ १४१॥ शुभमाहसिरमाईण सुहाणं, अंगावयवाण जस्स उदएण। निप्फत्ती उसरीरे, जायइ त होइ सुभनामं ॥ १४२॥ ___ व्याख्या-शिरःप्रभृतीना' आदिशब्दाबक्षःस्थलादिपरिग्रहः, 'शुभानां' प्रशस्तानां, अङ्गस्यावयवा अङ्गावयवाः, अङ्गशब्देन चात्र शरीरमुच्यते नोदरादि, अस्यामेव गाथायामादौ शिरसोऽङ्गावयवत्वेनाभिधानात् तेषां, 'यस्य' नामकर्मण उदयेन 'निष्पत्तिस्तु निवृत्तिरेव 'शरीरें देहे 'जायते' निष्पद्यते तद्भवति 'शुभनाम' शुभनामसंज्ञक कर्म । इति गाथार्थः ॥ १४२॥ उक्तं शुभनाम, अधुनाऽशुभनामाह(पारमा०) शिर आदिर्येषां ते शिरआदयो नाभेरुपर्यवयवास्तेषां शुभानामगावयवानां 'यस्य' कर्मण उदयानिष्पत्तिः पुनः (शरीरे )जायते तत् शुभनाम भवति । शिरसा हि स्पृष्टस्तुष्यति । इति गाथार्थः॥ १४२ ॥ अशुभमाहपायाईअसुहाणं, अंगावयवाण जस्स उदएणं । निप्फत्तीउ सरीरे, जायइ तं असुभनाम तु॥ १४३ ॥ | व्याख्या-पादावादिर्येषामवयवानां पादादिः, आदिशब्दात्पुतादिपरिग्रहः, तेषां 'अशुभाना' अशोभनानां 'अङ्गावयवानां देहदेशानां 'यस्य' पुनः कर्मणः 'उदयेन' विपाकेन 'निष्पत्तिस्तु' निवृत्तिः, तुशब्दः For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy