________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नाम । इति गाथार्थः ॥ १३८॥
उक्तं प्रत्येकनाम, अधुना साधारणनामाह(पारमा०) एकैकस्य जीवस्य 'यस्य' कर्मण उदयादेकैकं औदारिकादि, आदिशब्दाद्वैक्रियमाहारकं वा शरीरं भवति तत्प्रत्येकनाम भवति । इति गाथार्थः ॥ १३८ ॥
साधारणमाहजीवाणमणंताणं, इक्कं ओरालियं इह सरीरं । हबइ है जस्सुदएणं, तं साहारं हवई नामं ॥ १३९ ॥
व्याख्या-'जीवानां प्राणिनां 'अनन्तानां अपरिमितानां'एक' सर्वेषामेव प्राणिनां यथा सूरणादीनामनेकमाणिनामेकं शरीरं, किम् ?. 'औदारिक' प्रतीतं 'इह' अस्मिन् लोके शीर्यत इति शरीरं भवति च &ायस्योदयेन तत्साधारणं भवेन्नाम नामैव, चशम्दस्दैवकारार्थत्वात् । इति माथार्थः॥ १३९॥
उक्तं साधारणनास, अधुना स्थिस्नामाह(पारमा०) अनन्तानां जीवानामेकमौदारिकं शरीरं 'इह' संसारे देशीकुव्याघेकनिवासवहुर्गतानां निश्चितं यस्य कर्मण उदयाद्भवति तत् 'साहार' साधारणनाम भवति । इति गाथार्थः ॥ १३९ ।।
____ स्थिरनामाह१ "य" इत्यनुसारेण व्याख्यातं व्याख्याकारेण । २०"भवे" इति व्याख्याकाराः ॥
For Private And Personal Use Only