SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नाम । इति गाथार्थः ॥ १३८॥ उक्तं प्रत्येकनाम, अधुना साधारणनामाह(पारमा०) एकैकस्य जीवस्य 'यस्य' कर्मण उदयादेकैकं औदारिकादि, आदिशब्दाद्वैक्रियमाहारकं वा शरीरं भवति तत्प्रत्येकनाम भवति । इति गाथार्थः ॥ १३८ ॥ साधारणमाहजीवाणमणंताणं, इक्कं ओरालियं इह सरीरं । हबइ है जस्सुदएणं, तं साहारं हवई नामं ॥ १३९ ॥ व्याख्या-'जीवानां प्राणिनां 'अनन्तानां अपरिमितानां'एक' सर्वेषामेव प्राणिनां यथा सूरणादीनामनेकमाणिनामेकं शरीरं, किम् ?. 'औदारिक' प्रतीतं 'इह' अस्मिन् लोके शीर्यत इति शरीरं भवति च &ायस्योदयेन तत्साधारणं भवेन्नाम नामैव, चशम्दस्दैवकारार्थत्वात् । इति माथार्थः॥ १३९॥ उक्तं साधारणनास, अधुना स्थिस्नामाह(पारमा०) अनन्तानां जीवानामेकमौदारिकं शरीरं 'इह' संसारे देशीकुव्याघेकनिवासवहुर्गतानां निश्चितं यस्य कर्मण उदयाद्भवति तत् 'साहार' साधारणनाम भवति । इति गाथार्थः ॥ १३९ ।। ____ स्थिरनामाह१ "य" इत्यनुसारेण व्याख्यातं व्याख्याकारेण । २०"भवे" इति व्याख्याकाराः ॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy