________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवि
पाक:
॥५६॥
SSOCIESUSTANESHES
SI"तए णं से ईसाणे देविंदे देवराया पंचविहाए पजत्तीए पज्जत्तिभावं गच्छइ, तंजहा-आहारपज्जत्तीए १ सरीरफ्जत्तीएटीकाद्वयो||२इंदियपज्जत्तीए ३ आणपाणपजत्तीए ४ भासामणपज्जत्तीए ५।" इति ॥ १३६॥
पेतः॥ एयासिं निष्फत्ती, उदएणं जस्स होइ कम्मस्स। तं पज्जत्तं नामं, इयरुदए नत्थि निप्फत्ती॥१३७॥ | व्याख्या-एतासा' पूर्वोक्तपर्याप्तीनां 'निष्पत्तिः' निवृत्तिः : उदयन' विपाकेन यस्य भवति कर्मणस्तत् । 'पर्याप्तं नामपर्यामिसंज्ञकमुच्यत इति शेषः । 'इतरस्य' अपर्यासनानः 'उदय' विपाके 'नास्ति' न विद्यते 'निष्पत्तिः' नितिः पर्यासेरिति गम्यते । इति गाथार्थः॥१३७॥
उक्तं पर्याप्सिनाम, साम्प्रतं प्रत्येकनामाह(पारमा०)'एतासां' प्ररूपितस्वरूपाणां निष्पत्तिः' परिसमाप्तिः 'यस्य' कर्मण उदयन भवति तत्पर्याप्तकनाम । अपर्यातकमाह-इतरत् अपर्याप्तकनाम तस्योदये नास्ति निष्पत्तिरेतासामित्यत्रापि योज्यम् । इति गाथाद्वयार्थः ॥ १३७ ॥
उके पर्याप्तापर्याप्तकनाम्नी, सम्पति प्रत्येकनामाहटू एकिक्कयम्मि जीवे, इक्विकं जस्स होइ उदएणं । ओरालाइ सरीरं, तं नाम होइ पत्तेयं ॥ १३८ ।
व्याख्या-एकैकस्मिन् 'जीवे' प्राणिनि 'एकैकं शरीरं भवति, यथा वृक्षादीनां पत्रादिषु जायते 'यस्य कर्मणः 'उदयेन' विपाकेन, किम् ? इत्याह-औदारिकं शरीरं तन्नाम कर्म भवति प्रत्येकसंज्ञक
१ व्याख्याकारेण तु “ओरालियं सरीरं" इति पाठानुसारेण व्याख्यातमस्ति । २ "शालिमुद्यवादिषु" इत्यपि पाठः ॥
ॐ
For Private And Personal Use Only