SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir RGES HEROERIKAAREERS देयअयश-कीर्तिलक्षणं विपाकभेदम्, अतः संज्ञाचतुष्टयभणनानन्तरं भणामः । इति गाथार्थः॥ १३३ ॥ सम्पति सेतरत्वक्रमेण बसस्थावरयोर्विपाकमाहतसनामुदए जीवो, बेइंदियमाइ जाइ जीवेसु । थावरनामुदए पुण, पुढवीमाईसु सो जाइ ॥१३४॥ व्याख्या-नसनाम्नः' कर्मणः 'उदये' विपाके 'जीव' प्राणी 'दीन्द्रियादि' आदिशब्दात्रीन्द्रियादयः पञ्चेन्द्रियावसाना गृह्यन्ते, मकाखेडलाक्षणिका प्राकृतत्वात्, तेषु 'याति' गच्छति, जीवेषूत्पचत इत्यभिप्रायः। 'स्थावरनाम्नः कर्मणः 'उदये विपाके पुन: 'पृथिव्यादिषु' आदिशब्दादप्तेजोवायुवनस्पतिषु मकारोऽत्राप्यलाक्षणिकः 'स' जीवो 'याति उत्पद्यते । इति गाथार्थः॥१३४ ॥ उक्तवासस्थावरनामोदयः, साम्प्रतं बादरसूक्ष्मोदयखरूपमाह| (पारमा०) प्रस्यन्ति उष्णाघभितमाछायाद्यासेवनार्थ स्थानान्तरमिति प्रसाः, तद्विपाकवेद्य नाम त्रसनाम, तस्योदिये जीवो 'द्वीन्द्रियादिजीवेषु' द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियेषु 'याति' गच्छति । तद्विपरीतं स्थावरनाम तस्यो दये पुनरुष्णाद्यमितापेऽपि तत्स्थानपरिहारासमर्थेषु 'पृथिव्यादिषु' पृथिव्यप्तेजोवायुवनस्पतिषु स जीवो याति । ननु अग्नेरू ज्वलनं वायोस्तिर्यपवनमिति कथमनयोः स्थावरत्वमिति !, सत्यम्, ऊज्वलनं तिर्यपवनं चैतयोः स्वाभाविकमेव न तूष्णायभितापे द्वीन्द्रियादीनामिव । तथाहि-अग्नेर्विध्यापकजलधारास्वपि न परिहारबुद्धिर्वायो विनाशकानावपीति, तस्मात्स्वाभाविकगमने बुद्धिपूर्वकत्वाभावात्स्थावरत्वं न विरुद्धम् । इति गाथार्थः॥१३४ ॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy