________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मविपाक:
॥ ५४॥
9ALCRECAREERCACAMAC
है दुःस्वरा ८ नादेयाभ्यां ९, 'अजसेहि य' इति अयशाकीर्तिनाम १० च द्वितीयदशकं भवति । इति गाथाद्वयार्थः ॥१३२॥ है टीकाद्ववी. स्थावरदशकस्यापान्तरालसंज्ञात्रयमाह
पेतः आइम्मि थावरचऊ,सुहुमतिगं उवरिमं भवे इत्थ। अथिराइछक्कमुवरिं,विवागभेयं अओ भणिमो॥१३३॥ तू व्याख्या-'आदौ' प्रथम स्थावरचतुः' स्थावरसूक्ष्मसाधारणापर्यासनामानि स्थावरचतुष्कसंज्ञं भवति विज्ञेयमिति शेषः। 'सूक्ष्मत्रिक' सूक्ष्मत्रिकसंज्ञं 'उपरिम' स्थावरनाम्न ऊई सूक्ष्मसाधारणापर्याप्तनामानि सूक्ष्मत्रिकसंज्ञं भवेत् 'अत्र' शासने अस्थिरादिषट्कमुपरि तस्यैव स्थावरदशकस्यायं स्थावरचतुष्क विहाय। अस्थिर १ अशुभ २ दुर्भग ३ दुःखर ४ अनादेय ५ अयशांसि ६ षट् अस्थिरादिषट्कमुच्यते । 'विपाकभेद' अनुभवभेदः 'एतासां' नामप्रकृतीनां 'अयं वक्ष्यमाणलक्षणो 'भणितः' प्रतिपादितः । ननु किमर्थमिदं संज्ञाकरणम् ?, उच्यते-शास्त्रे व्यवहारार्थम् । इति गाथार्थः॥ १३३॥
सनान्न उदयमाह- (पारमा०) 'आद्ये' प्रकृतिपिण्डे 'थावरचऊ' इति स्थावरेणोपलक्षितं चतुष्कं स्थावरसूक्ष्मापर्याप्तकसाधारणलक्षणं स्थावरचतुष्कसंज्ञमिति गम्यम् । 'सूक्ष्मत्रिक' सूक्ष्मत्रिकसंज्ञं 'उपरिमं' स्थावरस्य सूक्ष्मअपर्याप्तकसाधारणलक्षणं भवेत् 'अत्र' स्थावरदशके चतुष्के च । 'अस्थिरादिषद' अस्थिरादिषटूसंज्ञं उपरि सूक्ष्मत्रिकस्य अस्थिरअशुभदुर्भगदुःस्वरअना- ॥५४॥
१ व्याख्याकारेण तु “विवागभेओ इमो भणिओ" इति पाठानुसारेण व्याख्यातमस्ति ॥
AURORAIRAUK*
For Private And Personal Use Only