________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवि. पाक:
टीकादबोपेतः॥
॥५२॥
SANSAR
(पारमा०) न भवति तेजःशरीरे आतपनामकर्मोदय इति संबन्धनीयम् । कथं तर्हि तेषूष्णत्वम् ? इति चेदत्राह- 'येन हेतुना तेजसो नियमादुष्णस्पर्शस्योदय इति, तर्हि प्रकाशकत्वं कथम् ? इत्याह तथा लोहितवर्णनाम्नश्चोदयो भवति उष्णस्पर्शादुष्णत्वम् , उत्कटलोहितवर्णनामोदयाच्च प्रकाशकत्वम् । इति गाथार्थः ॥ १२६ ॥ उद्योतनामाहजस्सुदएणं जीवो, अणुसिणदेहेण. कुणइ उज्जोयं । तं उज्जोयं नामं, जाणसु खजोयमाईणं ॥ १२७॥
व्याख्या-'यस्य' कर्मणः 'उदयेन' विपाकेन 'जीवः' प्राणी 'अनुष्णदेहेन' उष्णरहितशरीरेण 'करोति' विधत्ते 'उद्योतं' प्रकाशं तत्कर्म उद्योतनामकर्म 'जानीहि अवबुध्यख तदुद्द्योतनाम । यथा खद्योतादीनां, आदिशब्दादोषध्यादीनामुद्योतनाम । इति गाथार्थः ॥ १२७॥
उक्तमुद्योतनाम, साम्प्रतं शुभाशुभभेदाद् विहायोगतिमभिधातुकाम आद्यभेदमाह(पारमा०) यस्योदयाजीवः 'अणुसिण' इति लुप्तविभक्तित्वादनुष्णं देहेनोयोतं करोति । यदाह अयमेव शतकवृहचूणौँ-"अणुसिणो पगासो जस्सोदयाओ भवइ तं उज्जोयनाम" इति । तदुद्द्योतनाम जानीहि खद्योतादीनाम् , आदिशब्दाचन्द्रग्रहनक्षत्ररलादीनां परिग्रहः । इति गाथार्थः॥१२७ ॥ विहायोगतिमाहजस्सुदएणं जीवो, वरवसहगईऍ गच्छइ गईए । सासुहिया विहगगई, हंसाईणं भवे सा उ॥ १२८॥ व्याख्या-'यस्याः' शुभविहायोगतेः 'उदयेन' विपाकेन 'जीवः' सामान्येन प्राणी 'गच्छति' याति
१ "इत्यावेदयन्नाह" इत्यपि । २ “सा य सुहा" इति व्याख्याकाराः॥
SARKARACK
॥ ५२ ॥
For Private And Personal Use Only