SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir C %* *% % विम्बे आसपनामोदयस्तथा विवक्षितशरीरे 'जानीहि' अवबुध्यख । इति गाथार्थः ॥ १२५ ॥ ननु यथा रखेः संतापकत्वेनातपूनामोदयः प्रतिपाद्यते तथा तेजाकाधिकस्यापि संतापकत्वेनातपनामोदयः स्यात् । इत्याशङ्कय परिहारार्थसाह (पारमा०) यस्य कर्मण उदयाजीवस्य शरीरं तापवदुष्णप्रकाशकारि भवति स आतपस्य विपाकः । यथा 'रविबिम्बे' आदित्यमण्डले पृथ्वीकायिकेषु तथा जानीहि, अन्यत्र तु न भवति । यदयमेवाह शतकवृहच्चू-"आयवनाम आइच्चमंडलपुढविकाइएसु चेव" । इति गाथार्थः ॥ १२५ ॥ - आतपनामोदयश्च तेजाकायिकेषु न भवति इत्याहने भवइ तेयसरीरे,जेण उ तेयस्स उसिणफासस्सा होइ हु उदओ नियमा,तह लोहियवण्णनामस्स॥१२६ व्याख्या-किं नवि' इति पोल्लिकया किमिति कृत्वा तेजाशरीरे' तेजस्कायिकदेहे आतपनामोदयो नोच्यते ?,इत्याह-'भण्यते' उच्यते 'तेजसः' अग्नेः 'उच्णस्पर्शस्यैव' अशीतस्पर्शस्यैव स्पर्शनाम्नः कर्मण उदयो 'भवति' संपते, हुशब्दस्यैवकारार्थत्वात् 'उदय' विपाकः 'नियमात् अवश्यतया न आतपनानः । तथेति 8 समुच्चयार्थः। न केवलमुष्णस्पर्शनाम्न उदयः, लोहितवर्णनान्नश्च' रक्तवर्णनानश्चोदयः। इति गाथार्थः ॥१२६॥ उक्तमातपनाम, साम्प्रतमुद्योतनामाह१ व्याख्याकारेण तु "किं नवि तेयसरीरे, भण्णइ तेयस्स" इति पाठानुसारेण व्याख्यातमस्ति । 4%ARCRACROGRAM %% * For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy