________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
9840AOS
STESSA SUSUKHX404
माणस्स' इति गच्छतः सतः 'नरकानुपूर्व्याः' नरकप्रापणे रज्जुकल्पाया वृषभस्येवाभिमतदेशनयने 'उदयः' ६ अनुभवः 'तत्र' वक्रे । 'अन्यत्र' कजुगतौ 'नास्ति' न विद्यते । इति गाथार्थः ॥ १२२॥
उक्तो नरकानुपूर्वी विषयः, अधुना तिर्यगाद्यानुपूर्वीविषयमाह-. (पारमा०) नरकायुष उदये 'वक्रेण' कूर्परलाङ्गलगोमूत्रिकाकाररूपेण 'यथाक्रम' द्वित्रिचतुःसमयप्रमाणेन नरके गच्छतो नरकानुपूर्व्यास्तत्रोदयः। 'अन्यत्र' ऋजुगतौ नास्ति । इति गाथार्थः ॥ १२२ ॥ एवं तिरिमणुदेवे, तेसुवि वक्केण गच्छमाणस्सातेसिमणुपुबियाणं, तहिं उदओ अन्नहिं नत्थि ॥१२३॥
व्याख्या-("एवं') उक्तनरकानुपूर्वीन्यायेन तिर्यामनुजदेवानं प्रतीत्यानुपूर्व्या उदयों ज्ञातव्यः, न केवलं नरके, 'तेष्वपि' तिर्यानुजदेवेष्वपि 'वक्रेण' कौटिल्येन 'गच्छमाणस्स' गच्छतः सता 'तासामानुपूर्वीणां तिर्यमनुजदेवानुपूर्वीणां 'तत्र' तिर्यमनुजदेवगतिषु वक्ररूपासु 'उदयः' विपाकः । 'अन्यत्र' वादन्यत्र 'नास्ति' न विद्यते । इति गाथार्थः॥१२३ ॥
... उक्तमानुपूर्वीनाम, साम्प्रतमुच्छासनामाह(पारमा०) एवं तिरिमणुदेवे' इति तिर्यङमनुष्यदेवानामेवं नरकानुपूर्वीवदानुपूर्यो वाच्याः , न केवलं नरके, 'तेष्वपि' तिर्यङमनुष्यदेवेष्वपि वक्रेण गच्छतः, 'तेषामानुपूर्वीणामुदयः' तिर्यगमनुष्यदेवानुपूर्वीणामुदयः 'तत्र' वक्रगतौ । 'अन्यत्र' ऋजुगती नास्ति । इति गाथार्थः॥ १२३ ॥
ISLAM
For Private And Personal Use Only