________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मविपाक:
टीकादयो
॥५०॥
भवः। इति गाथार्थः॥१२० ॥ उक्तं पराघातनाम, साम्प्रतमानुपूर्त्या विषयमाह
(पारमा०) त्वग्विषदन्तविषाद्यगावयवश्च यः पुनरन्येषां जीवानां घातं करोति, चकारादधृष्यमोजो वाक्सौष्ठवं वा नृपसभादिगतस्य सभ्यादीनामपि क्षोभकृत् ,प्रतिपक्षप्रतिभाप्रतिघातं च यत्करोति स पराघातस्य विपाकः। इति गाथार्थः १२०॥
द्वित्रिचतुःसामयिकेन विग्रहेण भवान्तरोत्पत्तिस्थानं गच्छत्तो जीवस्यानुश्रेणिगमननिमित्तमानुपूर्वीनामाहनारयतिरियनरामर-भवेसु जंतस्स अंतरगईए । अणुपुवीए उदओ, सा चउहा सुणसु जह होइ ॥१२॥ . व्याख्या-नारकतिर्यनरामरभवेषु' प्रतीतेषु 'जंतस्स' गच्छतः सतः 'अन्तरगतो' अपान्तरालगती 'आनुपूाः नामकर्मविशेषस्य 'उदयः' विपाकः। सा चानुपूर्वी कियत्प्रकारा भवति । इत्येतदाह'चतुर्दा चतुर्भेदा 'शृणुत' आकर्णयत 'यथा' येन प्रकारेण "भवति' जायते । इति गाथार्थः ॥ १२१॥
नरकानुपूच्या विषयमाह(पारमा०) नारकतिर्यङ्नरामरभवेषु गच्छतो जीवस्य 'अन्तरगत्या' अपान्तरालगत्या वक्रगमनरूपयाऽऽनुपूर्ध्या उदयः सा चतुद्धों शृणु यथा भवति । इति गाथार्थः ॥ १२१॥ नरयाउअस्स उदए, नरए वकेण गच्छमाणस्स।नरयाणुपुवियाए, तहिँ उदओ अन्नहिं नत्थि ॥ १२२॥ व्याख्या-'नरकायुषः' नरकेऽवस्थितिकारकस्य 'उदये प्रादुर्भावे 'नरके प्रतीते 'वक्रेण कुटिलेन 'गच्छ
१ "सुणह" इति व्याख्याकाराः॥
% AC%
For Private And Personal Use Only