________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ASIRESS%
अंगावयवोपडिजिब्भियाइ जो अप्पणो उवग्धाया कुणइ हु देहम्मि ठिओ,सो उवघायस्सउ विवागो११९ द व्याख्या-अङ्गं शिम्प्रभृति, तस्यावयवो नासिकादि प्रतिजिहिका च । जिहाया उपरि लच्ची जिह्वा
प्रतिजिहिका । योऽवयवः 'आत्मनस्तु शरीरस्यैव 'उपघातं' विनाशं करोत्येव, हुशब्दस्यैवकारार्थस्वात् । 'देहे स्थितः' शरीरावस्थितः स अपघातनान एवं कर्मणो 'विपाकः' अनुभवः, तुशन्दस्यैवकारार्थत्वात् । इति गाधायः॥११९॥ व्याख्यालमुपघातनाम, अधुना पराघातमामाह
(पारमा०) यः प्रतिजिह्वागळवृन्दाद्यगावयवो 'देहे स्थितः' इति शरीरान्तः पीडाकारित्वेन स्थित आत्मन उपघातं 3 करोति स उपघातस्य विषाक उपघातनामकर्मोदयात् स उपधातकारीति भावः । इति गाथार्थः ॥ ११९ ॥
पराघातमाहतयविसदंतविसाई, अंगावयवो ये जो उ अन्नेसिं।जीवाण कुणइ घायं, सो परघायस्स उविकागो ॥१२०॥
व्याख्या-त्वक शरीरांशो विषं यस्मिन्नडावयवे स त्वग्विषः, दन्ता विषं यस्यावयवस्थासौ दन्तविषः, त्वग्विषश्च दन्तविषश्च खग्विषदन्तविषौ तौ आदिर्यसावयवस्य स स्वग्विषदन्तविषादि, आदिशब्दान्नखविषादिपरिग्रहः । अङ्गस्यावयवोऽङ्गावयचा, 'तु' पुनः 'यस्तु' य एव 'अन्येषां' आत्मव्यतिरिक्तानां 'जीवानां प्राणिनां 'करोति' विधत्ते 'विघात' विनाशं सः 'परघातनाम्न एवं कर्मणः 'विपाका' अनु
१ व्याख्याकारेण तु 'उ' इति पाठानुसारेण व्याख्यातम् ।।
AE
%%
For Private And Personal Use Only