SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मवि- पाकर -% ॥४९॥ -%AXE वस्तूनां नमनक्रियाऽभाषः स स्पर्श कठिनः, यदाह-प्रायोऽनमनस्य हेतुः कठिनः ४ । चिक्कणत्वपरिणामः स्निग्धः ५ टीकादयोअचिक्कणत्वपरिणामस्तु रूक्षः ६, यदाह-चिकणवाचिक्कणत्वे स्निग्धरूक्षी ५-६। यतो वस्तूनां काठिन्यापाको भक्तः स पेतः। स्पर्शः शीतः, यदाह-काठिन्यापाकयोः शीतः ७ । यतो वस्तूनां मार्दवविक्लित्ती भवतः स स्पर्श उष्णः, बदाह-माईचपाकयोरुष्णः ८ । इत्यष्टायपि स्पर्शा जीवदेहाना स्पर्शनाम्नोऽष्टविधस्योदयाद्भवन्ति । इति गाथार्थः ॥ ११७ ॥ भगुरुलघुनामाहगरुयं न होइ देहं, न य लहुय होइ सबजीवाणं। होइ हु अगुरु य लहुयं,अगुरुलहुयनाम उदएणं ॥ ११८॥ | व्याख्या-'गुरुकं' भारयुक्तं न भवति' शिंशपादिसारवत् न जायते 'देहे' शरीरम् । 'न च' व लघु-र रेव लघुकमरेण्डकाष्ठवद् भवति 'सर्वजीवानां सर्वप्राणिनां देहमिति वर्तते, हुशब्दस्यैवकारार्थत्वात्, भवत्येवागुरुलघुकं शरीरम् । केन ? इत्याह-'अगुरुलघुनानः कर्मणः 'उदयेन' अनुभवेन । इति गाथार्थः ॥११॥ उक्तमगुरुलघुनाम, साम्प्रतमुपघातनामाहं(पारमा०) आत्मापेक्षया सर्वजीवानां देहं न गुरुकं भवति, नापि लघुकं भवति, उपलक्षणत्वान्नापि गुरुलघुक, किन्तु अगुरुलघुकं भवति । अन्यापेक्षया तु गुरुकं लघुकं गुरुलघुकं वा भवति । यदाह-"अन्नन्नाविक्खाए तिन्निवि संभवंति" " इति । अगुरुलघुकनाम्न उदयात् । इति गाथार्थः॥ ११८॥ उपघातनामाह CALA तू गुरुक एक RCAX For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy