________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवि- पाकर
-%
॥४९॥
-%AXE
वस्तूनां नमनक्रियाऽभाषः स स्पर्श कठिनः, यदाह-प्रायोऽनमनस्य हेतुः कठिनः ४ । चिक्कणत्वपरिणामः स्निग्धः ५ टीकादयोअचिक्कणत्वपरिणामस्तु रूक्षः ६, यदाह-चिकणवाचिक्कणत्वे स्निग्धरूक्षी ५-६। यतो वस्तूनां काठिन्यापाको भक्तः स पेतः। स्पर्शः शीतः, यदाह-काठिन्यापाकयोः शीतः ७ । यतो वस्तूनां मार्दवविक्लित्ती भवतः स स्पर्श उष्णः, बदाह-माईचपाकयोरुष्णः ८ । इत्यष्टायपि स्पर्शा जीवदेहाना स्पर्शनाम्नोऽष्टविधस्योदयाद्भवन्ति । इति गाथार्थः ॥ ११७ ॥
भगुरुलघुनामाहगरुयं न होइ देहं, न य लहुय होइ सबजीवाणं। होइ हु अगुरु य लहुयं,अगुरुलहुयनाम उदएणं ॥ ११८॥ | व्याख्या-'गुरुकं' भारयुक्तं न भवति' शिंशपादिसारवत् न जायते 'देहे' शरीरम् । 'न च' व लघु-र रेव लघुकमरेण्डकाष्ठवद् भवति 'सर्वजीवानां सर्वप्राणिनां देहमिति वर्तते, हुशब्दस्यैवकारार्थत्वात्, भवत्येवागुरुलघुकं शरीरम् । केन ? इत्याह-'अगुरुलघुनानः कर्मणः 'उदयेन' अनुभवेन । इति गाथार्थः ॥११॥
उक्तमगुरुलघुनाम, साम्प्रतमुपघातनामाहं(पारमा०) आत्मापेक्षया सर्वजीवानां देहं न गुरुकं भवति, नापि लघुकं भवति, उपलक्षणत्वान्नापि गुरुलघुक, किन्तु अगुरुलघुकं भवति । अन्यापेक्षया तु गुरुकं लघुकं गुरुलघुकं वा भवति । यदाह-"अन्नन्नाविक्खाए तिन्निवि संभवंति" " इति । अगुरुलघुकनाम्न उदयात् । इति गाथार्थः॥ ११८॥
उपघातनामाह
CALA
तू गुरुक एक
RCAX
For Private And Personal Use Only