________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तुरस्रसंस्थानोक्तन्यायेनेति भावः । इति गाथार्थः॥११३॥
उक्तं संस्थाननाम, वर्णनामाह| (पारमा० ) 'यस्य' कर्मण उदथाचतुरनं नाम संस्थानं भवति जीवस्य तञ्चतुरस्रनाम समचतुरनसंस्थाननाम । शेषजाण्यपि संस्थानान्येवमेव । इति गाथार्थः॥ ११३ ॥
उक्त संस्थानम् , सम्प्रति वर्णनाम, तच्च पञ्चधा, तदुदयाच्च यद्भवति तदाहहै किण्हा नीला लोहिय,हालिदा तह य हंति सुकिलया। जियदेहाणं वण्णा, उदएणं वन्ननामस्स ॥११४॥
___ व्याख्या-कृष्णा नीला लोहिता हारिद्रा तथा भवन्ति शुक्लाश्च 'जीवदेहानां प्राणिशरीराणां 'वर्णाः' 18|| प्रतीताः 'उदयेन' अनुभवेन 'वर्णनानः कर्मणः। इति गाथार्थः ॥११४ ॥
उक्तं वर्णनाम, गन्धनामाह(पारमा०) वर्ण्यतेऽलंक्रियते शरीरमनेनेति वर्णः। तत्र कृष्णनीललोहितारिद्रशुक्ला जीवदेहानां वर्णा वर्णनान उदयेन भवन्ति । इदमुक्तं भवति-कृष्णवर्णनाम्न उदयाकृष्णदेहो भवतीति । नीलवर्णनाम्न उदयान्नीलदेह इत्यादि। इति गाथार्थः॥११४ ॥ गन्धनाम्नो द्विविधस्यापि विपाकमाहगंधेण सुरभिगंध, अहवा गंधेण दुरभिगंधं तु। होइ जियाणं देहं, उदएणं गंधनामस्स ॥ ११५ ॥
१ व्याख्याकारेण व्यस्ततया व्याख्यातम् , एवमग्रेऽपि ॥ २ "सुक्का य" इति वृत्त्योः ।
ASSASSISTASOSLASHSAK*
For Private And Personal Use Only