________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
कर्मविपाका
॥४४॥
MEXISISele Serie GTX
|| बन्धनानि, इत्येतानि द्वादश, तैजसतैजसतैजसकार्मणकार्मणकार्मणबन्धनत्रयसमन्वितानि पञ्चदशेति । ननु यत्र बन्धन-INTीकायो. द्र पञ्चकमेवोपादीयते तत्र कथमेतावतां ग्रहः ?, उच्यते-तदैवमवगन्तव्यम्, गृहीतगृह्यमाणानामौदारिकपुद्गलानां तैजस-1
पेतः॥ कार्मणपुद्गलैश्च सह संबन्धकारि औदारिकबन्धनम् । एवं वैक्रियपुद्गलानां बद्धबध्यमानानां तैजसकार्मणपुद्गलैश्च सह | संबन्धकारि वैक्रियबन्धनम् । एवमाहारकपुद्गलानां बद्धबध्यमानानां तैजसकार्मणपुद्गलैश्च सह संबन्धाधापकमाहारकद बन्धनम् । एवं त्रिभिर्द्वादश संगृहीतानि । तथा तेजसपुद्गलानां बद्धबध्यमानानां कार्मणपुद्गलैश्च सह संबन्धहेतुस्तैजस
बन्धनम् । एवमनेन चतुर्थेन द्वयसंग्रहः । यदुकं शतकवृहचूर्णी बन्धनपञ्चकभणनप्रस्तावे-“गहियधिप्पमाणाणं पुरंगलाणं अन्नसरीरपुग्गलेहि वा समं बंधो जस्स उदएणं भवइ तं बंधणनाम" इति । पञ्चमं तु कार्मणबन्धनमिति । बन्धन|पश्चकपक्षेऽपि पञ्चदशसंग्रहः । इति गाथार्थः॥ १०५॥
उक्तं सप्रभेदं बन्धननाम, अधुना संघातनामाहसंघायनाममहुणा, संघायइ जेण तेण संघायं । ओरालियसंघायं, वेउविय जाव कम्मइगं ॥ १०६॥ 8 व्याख्या संघायनाम' इत्यनुस्खारोऽलाक्षणिकः प्राकृतत्वात् ,'अधुना' साम्प्रतमुच्यते संघातयति' इति ।
मीलयति वियुतानि द्रव्याण्येकीकरोतीत्यर्थः, 'येन' कारणेन तेन' कारणेन संघातनाम भण्यते । तत्रीदारिकस्य संघात औदारिकसंघातः तं, जानीहीति क्रिया सर्वत्र । वैक्रियसंघातं, आहारकसंघातं, तेजससंघातं यावत्कार्मणसंघातम्, इति पञ्च संघातनामानि । इति गाथार्थः ॥ १०६॥
SWARASHEHARSIREGAR
For Private And Personal Use Only