SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * उक्तान्याहारकबन्धनानि, तेजोवन्धनान्याह(पारमा०) पाठसिद्धा एव ॥ १०१॥ १०२॥१०३ ॥१०४॥ सम्प्रति तैजसतैजसतैजसकार्मणकार्मणकार्मणबन्धनान्याहएवं तेयगतेयग, तेयगकम्मे य बंधणं तह य । कम्मइगंकम्मइगं, बंधणनामपि पनरसमं ॥१०५॥ ___ व्याख्या-तैजसपुद्गलानां बद्धानां प्रारबध्यमानानामेष्यत्काले तेजःपुगलैरेव यः संवन्धः क्रियते तत्तेजस्तेजोवन्धनं प्रथमम् । तेज:पुद्गलानां बहबध्यमानानां कार्मणपुद्गलैश्च बन्धनं संबन्धस्तथा च तद्वितीयं तेजाकार्मणसंज्ञक बन्धनम् । कार्मणपुद्गलानामतीतकालबद्धानां भविष्यत्काले च बध्यमानानां कार्मणपुद्गलैरेव यः संवन्धस्तत्कार्मणकार्मणवन्धनं पञ्चदशम् । औदारिकादिदिकादिसंयोगे चत्वारि, वैक्रियसंयोगे चत्वारि, तथाऽऽहारकसंयोगे चत्वारि, तेजससंयोगे दे, कार्मणसंयोगे चैकम् , सर्वाण्यपि मिलितानि | पश्चदश । इति गाथार्थः॥१०५॥ । उक्तानि बन्धनानि, तदुक्तेर्वन्धननामाप्युक्तमेव, साम्प्रतं संघातनामाह-- (पारमा०) तैजसपुगलानां बद्धानां बध्यमानानां च तैजसपुद्गलैः सह संबन्धकारि तैजसतैजसबन्धनम् । तैजसपुद्गलानां बद्धानां बध्यमानकार्मणपुद्गलैः सह संबन्धकारि तैजसकामणबन्धनम् । कार्मणपुद्गलानां बद्धानां बध्यमानानां च संबन्धहेतुः कार्मणकार्मणबन्धनं पञ्चदशमिति । एवं चत्वार्योदारिकबन्धनानि, चत्वारि वैक्रियवन्धनानि, चत्वार्याहारक-18 %%BRATRIKA For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy