SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SASTRA ***SAMHESHKRUASSAS व्याख्या-एवेति लुसानुखारं पदं प्राकृतत्वात् , उक्तनीत्या । उक्तनीतिश्चेयम्-यथा वैक्रियपुद्गलानां बडबध्यमानानां वैक्रियैरेव यत्संबन्धकरणं तदू वैक्रियवैक्रियबन्धनमुच्यते । तथा वैक्रियपुद्गलानामुक्तखरूपाणां तैजसैर्यत्संबन्धकरणं तद्वितीयं बन्धनं वैक्रियतेजोलक्षणम् । वैक्रियपुद्गलानामेव कार्मणपुद्गलैर्यइन्धनं तथा च तत्तृतीयं वैक्रियकार्मणलक्षणम् । वैक्रियतेजाकार्मणबन्धननामाप्येवमेव । यथा प्रागुक्त के बन्धने बिकसंयोगे तथेदमपि ज्ञातव्यम् । केवलं त्रिकसंयोगे चतुर्थम् । इति गाथार्थः ॥१०॥ उक्तानि वैक्रियबन्धनानि, आहारकबन्धनान्याह(पारमा०) चतस्रोऽपि स्फुटार्थाः ॥९७ ॥९॥९९॥१०॥ आहारकबन्धनचतुष्टयमाहआहारगआहारग, आहारगतेयबंधणं बीयं । आहारकम्मबंधण, तिण्हवि जोए चउत्थं तु॥१०१॥ व्याख्या-आहारकपुद्गलानामाहारकपुद्गलैरव यः संबन्धः स प्रथमं बन्धनम् । आहारकपुद्गलानामेव तैजसैबन्धनं संबन्धो द्वितीयम् । आहारकपुद्गलानामेव कार्मणपुद्गलैबन्धनं संयोगस्तृतीयम् । त्रयाणामपि योगे आहारकतैजसकामणसंबन्धे चतुर्थम् । इति गाथार्थः॥१०१॥ आहारकबन्धनकारणमाहआहारपुग्गला इह, आहारत्तेण जे निबद्धा उ । अन्ने य बज्झमाणा, आहारगपुग्गला जे उ॥ १०२॥13॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy