SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मवि- पाक: ॥४२॥ GUSTA वैक्रियतेजःकार्मणपुद्गलानां 'योगे एवं' संबन्धे एव चतुर्थम् । तुशब्दस्यैवकारार्थत्वात् । इति गाथार्थः॥ ९७ ॥ टीकाद्वयोउक्तवैक्रियबन्धनान्येव व्यक्तीकुर्वन्नाह 18पेतः॥ वेउविपुग्गला इह, बद्धा जीवेण जे विउवित्ते । अन्ने य बज्झमाणा, वेउवियपुग्गला जे उ ॥९८॥ व्याख्या-'वैक्रियपुद्गलाः' वैक्रियशरीरनिर्वर्तनप्रायोग्याः 'इह' लोके 'बद्धाः' गृहीताः 'जीवेन' प्राणिना| 'ये' पुद्गलाः 'विउवित्ते' वैक्रियभावे, अन्ये च 'बध्यमानाः' आगामिकालभाविनो वैक्रियपुद्गला ये तु||5|| इति गाथार्थः॥९८॥ वैक्रियपुद्गलबन्धनमभिधाय साम्प्रतं संबन्धद्वारेण बन्धनमाहतेसिं जं संबन्धं, अवरोप्पर पुग्गलाणमिह कुणइ।तं जउसरिसं जाणसु, वेउवियबंधणं पढमं ॥९९॥ __ व्याख्या-तेषां प्रागुक्तपुद्गलानां यत् 'संबन्ध संयोगं परस्परं' अन्योऽन्यं पुद्गलानां 'इह' अस्मिन् संसारे 'करोति' निर्वतयति 'तत् कर्म 'जतुसदृशं लाक्षातुल्यं 'जानीहि' अवबुध्यख 'वेउब्वियबन्धणं' [वैक्रिय-14 वन्धनं] 'प्रथम' आद्यम् । इति गाथार्थः ॥९९॥६०१॥ _ उक्तं वैक्रियवन्धनं, द्वितीयादीन्याहएवं विउवितेयग, वेउब्वियकम्मबंधणं तह य। वेउवितेयकम्मग-बंधणनामपि एमेव ॥ १०॥ ॥४२॥ १ व्याख्याकारेण तु "एव विउब्वियतेयग," इति पाठानुसारेण व्याख्यातम् ।। For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy