________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवि-
पाक:
॥४२॥
GUSTA
वैक्रियतेजःकार्मणपुद्गलानां 'योगे एवं' संबन्धे एव चतुर्थम् । तुशब्दस्यैवकारार्थत्वात् । इति गाथार्थः॥ ९७ ॥ टीकाद्वयोउक्तवैक्रियबन्धनान्येव व्यक्तीकुर्वन्नाह
18पेतः॥ वेउविपुग्गला इह, बद्धा जीवेण जे विउवित्ते । अन्ने य बज्झमाणा, वेउवियपुग्गला जे उ ॥९८॥
व्याख्या-'वैक्रियपुद्गलाः' वैक्रियशरीरनिर्वर्तनप्रायोग्याः 'इह' लोके 'बद्धाः' गृहीताः 'जीवेन' प्राणिना| 'ये' पुद्गलाः 'विउवित्ते' वैक्रियभावे, अन्ये च 'बध्यमानाः' आगामिकालभाविनो वैक्रियपुद्गला ये तु||5|| इति गाथार्थः॥९८॥
वैक्रियपुद्गलबन्धनमभिधाय साम्प्रतं संबन्धद्वारेण बन्धनमाहतेसिं जं संबन्धं, अवरोप्पर पुग्गलाणमिह कुणइ।तं जउसरिसं जाणसु, वेउवियबंधणं पढमं ॥९९॥ __ व्याख्या-तेषां प्रागुक्तपुद्गलानां यत् 'संबन्ध संयोगं परस्परं' अन्योऽन्यं पुद्गलानां 'इह' अस्मिन् संसारे 'करोति' निर्वतयति 'तत् कर्म 'जतुसदृशं लाक्षातुल्यं 'जानीहि' अवबुध्यख 'वेउब्वियबन्धणं' [वैक्रिय-14 वन्धनं] 'प्रथम' आद्यम् । इति गाथार्थः ॥९९॥६०१॥
_ उक्तं वैक्रियवन्धनं, द्वितीयादीन्याहएवं विउवितेयग, वेउब्वियकम्मबंधणं तह य। वेउवितेयकम्मग-बंधणनामपि एमेव ॥ १०॥
॥४२॥ १ व्याख्याकारेण तु "एव विउब्वियतेयग," इति पाठानुसारेण व्याख्यातम् ।।
For Private And Personal Use Only