SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir GERARUSAASAASAASAASAARI%* कर्म औदारिकबन्धनमुच्यते, तथौदारिकपुद्गलानां बद्धवध्यमानानां तैजसपुद्गलैर्यत्संबन्धकरणं तदौदारिकतै जसबन्धनं द्वितीयम्। औदारिकपुद्गलानामेव बडबध्यमानानां कार्मणपुद्गलैः यः संबन्धः, तथा च तत्तृतीयम्। त उदारतेजःकर्मपुद्गलानां बन्धनं संयोजनं बन्धननाम एतदप्येवमेव, यथौदारिकपुद्गलानां दिकसंयोगे तेजःप्रभृतिभिः संयोजक कमौंदारिकादिबन्धनं नाम, तथौदारिकतेजाकार्मणपुद्गलानां बडवध्यमानानामौदारिकतेज:कार्मणपुद्गलैर्यत्संयोजक कर्म तद्बन्धनं नाम चतुर्थम् । इति गाथार्थः ॥९६॥ उक्तान्यौदारिकादिवन्धनानि, साम्प्रतं वैक्रियबन्धनान्याह| (पारमा०) एवं ये औदारिकपुद्गला बद्धाः, ये च तैजसपुद्गला बध्यमानाः, तेषां यत्कर्म संबन्धं विदधाति तदौदारिकतैजसनाम । एवमौदारिकपुद्गला बद्धाः कार्मणपुद्गलाश्च बध्यमानाः, तेषां संबन्धविधायकं यत्कर्म तदौदारिककार्मणनाम । एवमौदारिकपुद्गला बद्धाः, तैजसकार्मणपुद्गलाश्च बध्यमानाः, तेषां संबन्धकारकं कर्म औदारिकतैजसकार्मणनाम । इति गाथाचतुष्टयार्थः ॥९६ ॥ वैक्रियबन्धनचतुष्टयमाह.वेउब्वियंवेउविय, वेउवियतेयबंधणं बीयं । वेउविकम्मबंधण, तिण्हवि जोए चउत्थं तु ॥ ९७॥ __ व्याख्या-वैक्रियाणां पुद्गलानां वैक्रियैरेव संवन्धः प्रथम बन्धनम् । वैक्रियपुद्गलानामेव तेजःपुद्गलैर्यत्संबन्धस्तद्वितीयं बन्धनम् । वैक्रियपुद्गलानामेव कार्मणपुद्गलैर्यत्संबन्धकं कर्म तत्तृतीयं बन्धनम् । त्रयाणामपि OGSACRESEARCHECK For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy