________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवि
टीकाद्वयोपेतः॥
पाका
॥४१॥
CRICAXC
औदारिकपुद्गलसंबन्धेन बन्धनमाह(पारमा०) औदारिकपुद्गला इह संसारे जीवेन ये औदारिकत्वेन बद्धाः, तथाऽन्ये पुनर्बध्यमाना औदारिकपुद्गला ये च॥९॥ तेसिं जं संबंधं, अवरोप्पर पुग्गलाणमिह कुणइ।तं जउसरिसं जाणसु, ओरालियबंधणं पढमं ॥९५॥ _व्याख्या-'तेषां प्राग्बद्धबध्यमानपुद्गलानां यत्' कर्म 'संबन्धं' घटनां परस्परं' अन्योऽन्यं 'पुद्गलानां' उक्तस्वरूपाणां, 'इह' लोके 'करोति' निर्वर्तयति 'तत्' कर्म 'जतुसदृशं' लाक्षातुल्यम् । यथाहि-लाक्षया काहलादिषु दण्डिकाद्यवयवानां पृथग्भूतानां संबन्धः संयोगः क्रियते, एवमनेनापि कर्मणा पृथग्भूतानां बद्धबध्यमानपुद्गलानां संबन्धः संयोगः क्रियते इति लाक्षयोपमीयते। 'जानीहि विद्धि औदारिकबन्धनं प्रथम आद्यम् । इति गाथार्थः ॥९५॥ ।
उक्तं प्रथमबन्धनम्, द्वितीयादीन्याह। (पारमा०) तेषां बद्धबध्यमानानां पुद्गलानां यत्कर्मान्योऽन्यं संबन्धं करोति तत् 'जतुसदृशं' लाक्षातुल्यमौदारिक|बन्धनं प्रथमं जानीहि ।। ९५॥
शेषत्रयातिदेशमाहएवोरालियतेयग, ओरालियकम्मबंधणं तह य।ओरालतेयकम्मग-बंधणनामपि एमेव ॥९६॥ । व्याख्या-'एवं' उक्तप्रकारेण, मकारस्य प्राकृतत्वाल्लोपः, ययौदारिकपुद्गलानां बडबध्यमानानां संयोजक
SASARANAS
॥४१॥
For Private And Personal Use Only