________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीकाद्वयोका पेतः॥
कर्मवि- (पारमा०) शीर्ष उरः उदरं पृष्ठिद्वौं बाहू ऊरुके च, अष्टावङ्गानि, 'अङ्गुल्यादीनि' अङ्गुलिधूजिह्वादीन्युपाङ्गानि । पाकःशेषाणि' तत्प्रत्यवयवभूतानि अङ्गुलिपर्वरेखादीनि अङ्गोपाङ्गानि । इति गाथार्थः ॥ ९१ ॥
सम्प्रति त्रैविध्यमाह॥४०॥
| आइल्लाणं तिण्हं. हंति सरीराण अंगुवंगाई। णो तेयगकम्माणं, बंधणनाम इमं होई ॥ ९२॥
व्याख्या-'आद्यानां औदारिकवैक्रियाहारकाणां तिहं त्रयाणां भवन्ति' जायन्ते शरीराणामलोपाङ्गानि । 'नो' नैव तैजसकार्मणयोः, तत्कारणाभावात् । बन्धननाम पुनः 'इदं वक्ष्यमाणलक्षणं भवति । इति गाथार्थः॥९॥
उक्कमङ्गोपाङ्गनाम, बन्धननाम प्राह(पारमा०) 'आद्यानां' औदारिकवैक्रियाहारकाणां 'त्रयाणां' शरीराणामङ्गोपाङ्गानि भवन्ति । इदमुक्तं भवतिअङ्गोपाङ्गनाम त्रिधा, औदारिकाङ्गोपाङ्गनामवैक्रियाङ्गोपाङ्गनामआहारकाङ्गोपाङ्गनामभेदात् । तैजसकार्मणयोस्तु नाङ्गोपाङ्गनाम, जीवप्रदेशसंस्थानानुरोधित्वादिति । बन्धननाम प्रस्तौति-बन्धननाम 'इदं वक्ष्यमाणं पञ्चदशप्रकारं भवति । इति गाथार्थः ॥ ९२॥
- सम्प्रत्यौदारिकबन्धनचतुष्टयमाहओरालियओरालिय, ओरालियतेयबंधणं बीयं। ओरालकम्मबंधण, तिण्हवि जोगे चउत्थं तु ॥९३॥
CARRRRRESCACA9-%%
॥४०॥
For Private And Personal Use Only