SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीकाद्वयोका पेतः॥ कर्मवि- (पारमा०) शीर्ष उरः उदरं पृष्ठिद्वौं बाहू ऊरुके च, अष्टावङ्गानि, 'अङ्गुल्यादीनि' अङ्गुलिधूजिह्वादीन्युपाङ्गानि । पाकःशेषाणि' तत्प्रत्यवयवभूतानि अङ्गुलिपर्वरेखादीनि अङ्गोपाङ्गानि । इति गाथार्थः ॥ ९१ ॥ सम्प्रति त्रैविध्यमाह॥४०॥ | आइल्लाणं तिण्हं. हंति सरीराण अंगुवंगाई। णो तेयगकम्माणं, बंधणनाम इमं होई ॥ ९२॥ व्याख्या-'आद्यानां औदारिकवैक्रियाहारकाणां तिहं त्रयाणां भवन्ति' जायन्ते शरीराणामलोपाङ्गानि । 'नो' नैव तैजसकार्मणयोः, तत्कारणाभावात् । बन्धननाम पुनः 'इदं वक्ष्यमाणलक्षणं भवति । इति गाथार्थः॥९॥ उक्कमङ्गोपाङ्गनाम, बन्धननाम प्राह(पारमा०) 'आद्यानां' औदारिकवैक्रियाहारकाणां 'त्रयाणां' शरीराणामङ्गोपाङ्गानि भवन्ति । इदमुक्तं भवतिअङ्गोपाङ्गनाम त्रिधा, औदारिकाङ्गोपाङ्गनामवैक्रियाङ्गोपाङ्गनामआहारकाङ्गोपाङ्गनामभेदात् । तैजसकार्मणयोस्तु नाङ्गोपाङ्गनाम, जीवप्रदेशसंस्थानानुरोधित्वादिति । बन्धननाम प्रस्तौति-बन्धननाम 'इदं वक्ष्यमाणं पञ्चदशप्रकारं भवति । इति गाथार्थः ॥ ९२॥ - सम्प्रत्यौदारिकबन्धनचतुष्टयमाहओरालियओरालिय, ओरालियतेयबंधणं बीयं। ओरालकम्मबंधण, तिण्हवि जोगे चउत्थं तु ॥९३॥ CARRRRRESCACA9-%% ॥४०॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy