________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SARKAGACSESSAGARMA
तु एकद्वित्रिचतुष्पञ्चेन्द्रियजातयः क्षायोपशमिके भावे भवन्तीति तत्कथमेतत् ! इति, उच्यते-कारणकारणस्यापि कारणत्वविवक्षया क्षायोपशमिकभावे जातीनां भणनम् । तथाहि-मायोपशमिकभावेनेन्द्रियं जन्यते, तन्निमित्ता च व्यपदेशहेतुरौदयिकी जातिरिति,तहि जातिनाम किमर्थम् ,एकेन्द्रियाद्यावरणक्षयोपशमे एकेन्द्रियादिव्यपदेशं प्राप्स्यति? इति,सत्यम्, एकेन्द्रियावरणक्षयोपशमे एकेन्द्रियोऽयमिति व्यपदेशः स्यात् , परं नियमो न स्यात् , यदुत स्पर्शनेन्द्रियावरणक्षयोपशम एवैकेन्द्रियः।स्पर्शनरसनावरणक्षयोपशम एव द्वीन्द्रियः। स्पर्शनरसनघ्राणावरणक्षयोपशम एव त्रीन्द्रियः । स्पर्शनरसनमाणचक्षुरावरणक्षयोपशम एव चतुरिन्द्रियः।स्पर्शनरसनघ्राणचक्षुःश्रोत्रावरणक्षयोपशमे तु पञ्चेन्द्रियोऽयम् । इतिगाथार्थः ॥७॥
... शरीराण्याह-digramirpali Son :४०६५ ओरालियवेउविय-आहारगतेयकम्मए चेवे । एवं पंच सरीरा, तेसि विवागो इमो होइ॥८॥ व्याख्या-औदारिकं च वैक्रियं चाहारकं च तैजसं च कार्मणं चेति बन्यः, औदारिकवैक्रियाहारकते. जसकार्मणानि.च, 'एवं उक्तनीया पश्चैव शरीराणि भवन्तीति शेषः। तेषां च शरीराणां च 'विपाकर अनुभवं 'इमं वक्ष्यमाणलक्षणं 'शृणुत' आकर्णयत यूयम् । इति गाथार्थः॥८८॥
औदारिकखरूपमाह(पारमा०) औदारिकवैक्रियाहारकतैजसकार्मणानि चैव । तत्रोदारं प्रधान, प्राधान्यं चास्य तीर्थकरगणधरापेक्षया ।
१ व्याख्याकारेण तु "चेवं । पंचेव सरीरा तेर्सि च विवागं इमं सुणह" इति पाठानुसारेण व्याख्यातम् ॥
Du2m
n
ACCACANCSCALOCALSAGAR
Sharm
.
ICythin
20mindia
hurmins
For Private And Personal Use Only