________________
Shri Mahavir Jain Aradhana Kendra
कर्मवि
पाक:
॥ ३७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नारकादिगतिसंख्या यतश्चैवं भवति तदाह
( पारमा० ) सर्वैरपि क्षिप्तैर्बन्धन भेदैरिति, अयं भावः - एषां मध्यादौदारिकादिबन्धनपञ्चकस्य त्रिनवतिपक्षोपात्तस्य शेषैदशभिरपि क्षितैखयुत्तरं शतं भवति नाम्नः प्रकृतीनामिति गम्यम् । विपाकभणनं प्रस्तौति – 'एतेषां' द्वित्वारिंशत्सप्तषष्टित्रिनवतित्र्युत्तरशतानां पुनर्विपाकं वक्ष्ये 'यथानुपूर्व्या' क्रमानतिक्रमेण । इति सपादगाथार्थः ॥ ८३ ॥
प्रतिज्ञातमाह
| नारयतिरियनरामर- गइभेया चउविहा गई होइ । एसा खलु ओदइए, होइ हु भावे जओ आह ॥ ८४ ॥ व्याख्या–नारकतिर्यङ्नरामर गति भेदाद्विशेषाच्चतुर्विधा गतिर्भवति । 'एषा' प्रागुक्ता 'खलु' निश्चयेन, कस्मिन् भावे भवति ?, इति आह - औदयिके भावे भवति, न क्षायिकादौ । हुशब्दस्यैवकारार्थत्वात् । यत आह सूत्रकार एव । इति गाथार्थः ॥ ८४ ॥
नरकगतिखरूपमाह -
( पारमा० ) नारकतिर्यङ्नरामरगतिभेदाच्चतुर्विधा गम्यते प्राप्यते तथाविधकर्मसचिवैर्जीवैरिति गतिर्भवति । एषा 'खलु' निश्चितमौदयिके भावे भवति । यत आहेतिपदमुदारोक्त्या कर्तृनिर्देशमन्तरेणोपात्तं यत्रकुत्रचिद्विश्रान्त्यभावातीर्थकृतमाक्षिपति । इति गाथार्थः ॥ ८४ ॥
किमाह ? इति चेदुच्यते
For Private And Personal Use Only
टीकाद्वयोपेतः ॥
॥ ३७ ॥