________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
***ASHARKSHIRISHA
___ व्याख्या-दश बन्धनसंघातभेदाः, षोडश वर्णगन्धरसस्पर्शाः, सर्वेऽपि मिलिताः षडिंशतिः' पहिर-16 घिका विंशतिः षडिंशतिः। ननु कथमेते वर्णादयः षोडश भवन्ति गण्यमाना विंशतिः इति उच्यते-सप्तषष्टिभेदेषु 'वर्णादीनां चतुष्क' अनेनावयवेन चत्वारो भेदाः प्रतिपादिताः, तेष्वपनीतेषु वर्णगन्धरसस्पर्शविंशतिभेदानां मध्यात्षोडश एव भवन्ति, अत एतान् 'मीलय' एकीकुरु सप्तषष्ठयां, त्रिभिरधिकानवतिख्रिनवतिः 'भवति' जायते । तत उक्ता त्रिनवतिः, बन्धनभेदास्तु पुनः पञ्चदश वक्ष्यमाणलक्षणाः । इति गाथार्थः ॥ ८२॥ ग्रं०५३५॥
त्र्युत्तरशतमाहठा (पारमा०) तथा च दश पूर्वार्धोक्ताः, एताश्च षोडश, उभयमीलने च पइिंशतिप्रकृतयः, एता मीलय सप्तषष्टी,ततस्त्रिनवतिभेवति । इति पादोनगाथाद्वयार्थः । सम्प्रति व्युत्तरशतमाह बन्धनभेदाः पुनः पञ्चदश परस्परसंयोगाद्भवन्ति ॥२॥ सवेहिवि छुढेहिं, तिगअहिगसयं तु होइ नामस्स । एएसिं तु विवागं, वुच्छामि अहाणुपुबीए ॥८॥
व्याख्या-सर्वेरपि क्षिप्तैः सप्तषष्टिमध्ये षडिंशतिमिस्त्रिनवतिमध्ये बन्धनभेदैर्दशभिः प्रवेशितैत्रिकेना|धिकं शतं त्रिकाधिकशतं,न न्यूनाधिकमित्यर्थः,मानः कर्मणःननु बन्धनभेदाः पञ्चदश, तत्प्रतिक्षेपे त्रिनवती कथं त्र्युत्तरशतम् ? इति, उच्यते-बन्धनभेदा दशैव, पञ्चानां सप्तपष्टिमध्ये प्रक्षेपात् । एतेषां तु पुनः सर्वेषां चातुर्विध्योक्तानां विपाक' अनुभवरूपं वुच्छामि वक्ष्यामि, 'यथानुपूा' यथापरिपाव्या।इति गाथार्थः॥८॥
AKRAKASKASS
H
For Private And Personal Use Only