________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राचीन भारतीय अभिलेख
10. वीर्योत्तप्ताश्च केचिच्छरणमुपगता यस्य वृत्ते (5) प्रणामे (5)
प्यार्ति? )?( ग्रस्तेषु?). . . (1) (5) 11. संग्रामेषु स्व-भुजविजिता नित्यमुच्चापकाराः श्वः श्वो मानप्र..
() 12. तोषोत्तुंगैः स्फुट-बहु-रस-स्नेह-फुल्लै-मनोभिः पश्चात्तापं व.
. . (मं ?) स्य [I]द्वसन्त( म्?) (1) (6) 13. उद्वेलोदित-बाहु-वीर्य-रभसादेकेन येन क्षणादुन्मूल्याच्युत
नागसेन-ग.(णपत्यादीन्नृपान्संगरे?) 14. दण्डैाहयतैव कोतकुलजं पुष्पाह्वये क्रीड़िता सूर्येने(णे)
(?) नित्य (?). . .तट . . .(7) 15. धर्म-प्राचीर-बन्धः शशि-करशुचयः कीर्तयः सप्रताना वैदुष्यं
तत्त्वभेदि-प्रशम. . .कु. . .य. . .मु (सु?) तार्थम् ? 16. (अद्ध्येयः)सूक्त-मार्गः कवि-मति-विभवोत्सारणंचापि काव्यं
को नु स्याद्यो( 5 )स्य न स्याद्गुण इति (वि)दुषां ध्यानपात्रं य
एकः ॥ (8) 17. तस्य विविध-समर-शतावतरण-दक्षस्य-स्वभुज-बल
पराक्क्रमैकबन्धोः पराक्क्रमाङ्कस्य परशु-शर-शाङ्कु
शक्ति-प्रासासि-तोमर18. भिन्दिपाल-न()राच-वैतस्तिकाद्यनेक-प्रहरण-विरुढाकुल
व्रण-(शतांकशोभा-समुदयोपचित-कान्ततर-वर्मण:19. कौसलकमहेन्द्रमाह()कान्तारकव्याघ्रराज-कौरालकमण्टराज
पैष्टपुरक-महेन्द्रगिरि-कौटूरकस्वामिदत्तैरण्डपल्लकदमनकांचेयकविष्णुगोपावमुक्तकनीलराज-वैङ् गेयकहस्तिवर्म-पालक्कोग्रसेनदैवराष्ट्रककुबेरकौस्थलपुरक-धनंजय-प्रभृति सर्वदक्षिणापथ राज-ग्रहण-मोक्षानुग्रह-जनित-प्रतापोन्मिश्र-माहाभाग्यस्य
20.
For Private And Personal Use Only