________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुद्रगुप्त का प्रयाग स्तम्भलेख
७
प्रयाग (उ०प्र०) भाषा-संस्कृत,
लिपि-गुप्तकालीन ब्राह्मी (चौथी सदी) 1. यः कुल्यैः (?)... .स्वै. . .तस. . . । 2. (यस्य?). . . . . .(॥) (1) 3. .... पुं (?) व....त्र... 4. (स्फु) रद्धं (?)... क्षः स्फुटो(वं )सित. . . प्रवितत ..
..(॥) (2) __ यस्य (प्रज्ञानु)षङ्गोचित-सुख-मानसःशास्त्र-त (त्त्वा)qभर्तुः
.. .स्तब्धो. . .नि....नोच्छ.. . . (1) 6. (स) काव्य-श्री-विरोधान्बुध-गुणित-गुणाज्ञहतानेव कृत्वा
(वि) द्वल्लोके (5) वि (नाशि?) स्फुटबहुकविताकीर्तिराज्यं
भुनक्ति (1) (3) 7. (आ)ो हीत्युपगुह्य भाव-पिशुनैरुत्कर्णिणतैः रोमभिः
सभ्येषूच्छ्वसितेषु तुल्य-कुलज-म्लानानाद्वीक्षितः (।) 8. (स्ते) ह-व्याकुलितेन बाष्य-गुरुणा तत्त्वेक्षिणा चक्षुषा यः
पित्राभिहितो (निरीक्ष्य) निखि(लां) (पायेव ) मुर्वी )मिति
(॥) (4)। 9. (द)ष्ट्वा कर्माण्यनेकान्यमनुज-सदृशान्यद्भु- तोदिभन्न
हर्षाभ(1) वैरास्वदय (न्त). . (के) चित् (।) 1. कार्पस 3, पृ. 1-17
85
For Private And Personal Use Only