SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समुद्रगुप्त का प्रयाग स्तम्भलेख 87 21. रुद्रदेव-मतिल-नागदत्त-चन्द्रवर्म-गणपतिनाग-नागसेना च्युत-नन्दि-बल-वाद्यनेकाऱ्यावर्तराज-प्रसभोद्धरणोद्धृत प्रभाव-महतः पारिचारकीकृत-सर्लाटविक-राजस्य 22. समतट-डवाक-कामरूप-नेपाल कर्तृपुरादि-प्रत्यन्त-नृपति भिर्माल-वार्जुनायन-यौधेय माद्रकाभीर-प्रार्जुन-सनकानीक काक-खरपरिकादिभिश्च-सर्वकरदानाज्ञाकरण-प्रणामागमन23. परितोषित-प्रचण्डशासनस्य अनेकभ्रष्टराज्योत्सन्न-राजवंश प्रतिष्ठापनोद्भूत-निखिल-भु(व)न(विचरण-शा)न्त-यशसः दैवपुत्रषाहिषाहानुषाहि- शकमरुण्डैः सैंहलकादिभिश्च 24. सर्व-द्वीप-वासिभिरात्मनिवेदन-कन्योपायनदान-गरुत्मदक स्वविषय-भुक्तिशासन-(या)चनाद्युपाय-सेवा-कृत बाहु-वीर्य- प्रसर-धरणि-बन्धस्य-पृथिव्यामप्रतिरथस्य 25. सुचरित-शतालंकृतानेक-गुण-गणोत्सिक्तिभिश्चरणतल प्रमृष्टान्य-नरपति-कीर्ते: साद्ध्वसाधूदय-प्रलय-हेतुपुरुषस्याचिन्त्यस्य भक्त्यवनति-मात्रग्राह्य-मृदुहृदयस्यानुकम्पाव तोनेकगो-शतसहस्र-प्रदायिनः 26. कृपण-दीनानाथातुर-जनोद्धरण-सत्रदीक्षाभ्युपगत-मनसः समिद्धस्य विग्रहवतो लोकानुग्रहस्य धनद-वरुणेन्द्रान्तक-समस्य स्वभुज-बल-विजितानेक-नरपति-विभव-प्रत्यर्पणा नित्यव्या पृता-युक्तपुरुषस्य 27. निशितविदग्धमति-गान्धर्व्वललितैीडित-त्रिदशपतिगुरु-तुम्बुरु नारदादे-विद्वज्जनोपजीव्यानेक-काव्यक्क्रियाभिः प्रतिष्ठित कविराज-शब्दस्य सुचिरस्तोतव्यानेकाद्भुतोदारचरितस्य 28. लोकसमय-विक्रयानुविधान-मात्र-मानुषस्य-लोक-धाम्नो देवस्य महाराज-श्री-गुप्त-प्रपौत्रस्य महाराज-श्रीघटोत्कच-पौत्रस्य महाराजाधिराज-श्रीचन्द्रगुप्त-पुत्रस्य 29. लिच्छवि-दौहित्रस्य महादेव्यां कुमारदेव्यामुत्पन्नस्य महाराजा For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy