________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रुद्रदामा प्रथम का जूनागढ़ शिलालेख
63
8.
10.
कृताव( दी )( र्ण )( क्षि )प्ताश्म-वृक्ष-गुल्म-लताप्रतानं आनदी(त) लादित्युद्धाटितमासीत्। चत्वारि हस्त-शतानि विंशदुत्तराण्यायतेन एतावत्येव (वि)स्ती(णे )न पंचसप्तति-हस्तानवगाढे न भे दे न निस्सृत-सर्व - तो यं मरु-धन्व-कल्पमतिभृशं दु(द)..(स्य )गर्थे मौर्यस्य राज्ञः चन्द्र(गु) (प्त X स्य ) राष्ट्रियेण (वै )श्येन पुष्यगुप्तेन कारितं अशोकस्य मौर्यस्य (कृ)ते यवनराजेन तुषास्फेनाधिष्ठाय प्रणालीभिरलङ कृत( तम् ) (त(त्कारित( या) च राजानुरूप-कृत-विधानया तस्मि (भे)दे दृष्टया प्रणड्या (वि( स्तु)त-से (तु). . .णा आगर्भात्प्रभृत्यवि( ह )त-समुदि (त-रा )जलक्ष्मी-- धारणा-गुणतस्सद्ध-वर्णैरभिगम्य रक्षणार्थं पतित्वे वृतेन (आ) प्राणोच्छ्वसात्पुरुषवधनिवृत्ति-कृतसत्यप्रतिज्ञेन अन्य(त्र) संग्रामेष्वभिमुखागत-सदृश-शत्रुप्रहरण-वितरणत्वाविगुणरि(पु). . .तकारुण्येन स्वयमभिगतजनपदप्रणिपति(ता) यु)षशरणदेन दस्यु-व्याल-मृग- रोगादिभिरनुपसृष्टपूर्व-नगर-निगमजनपदानां स्ववीर्यार्जितानामनुरक्त-सर्व-प्रकृतीनां पूर्वापराकरावन्त्यनूपनीवृदानत-सुराष्ट्र-श्व( भ्र-मरु-कच्छ- सिन्धु-सौवी )रकुकुरापरांत-निषादादीनां समग्राणां तत्प्रभावाद्य( थावत्प्राप्तधर्मार्थ)
काम-विषयाणां विषयाणां पतिना सर्वक्षत्राविष्कृत12. वीर-शब्द-जा( तो )त्सेकाविधेयानां यौधेयानां प्रसह्योत्सादकेन
दक्षिणापथ-पते स्सातकर्णे रिपि नि व्याजमवजित्याजित्य सर्वथा( वि )दूर( त )या अनुत्सादनात्प्राप्तयशसा (वाद). . .
(प्रा) प्त)-विजयेन भ्रष्टराज-प्रतिष्ठापकेन यथातथं हस्तो13. च्छ्यार्जितोर्जित-धर्मानुरागेन शब्दार्थ-गान्धर्व न्यायाद्यानां विद्यानां
महतीनां पारण-धारण-विज्ञान-प्रयोगावाप्त विपुल-कीर्तिना तुरगगज-रथचोसि-चर्म-नियुद्धाद्या. . . ति परबल-लाघव-सौष्ठव-क्रियेण
अहरहन--मानान14. वमान-शीलेन स्थूललक्षेण यथावत्प्राप्तै र्बलिशुल्क भाग :
11
For Private And Personal Use Only