________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रुद्रदामा प्रथम का जूनागढ़ शिलालेख
जूनागढ़ (गुजरात) भाषा-संस्कृत, लिपि-ब्राह्मी (शक) संवत् 72 (150 ई०) सिद्ध( द्धम्) इदं तडाकं सुदर्शनं गिरिनगराद( पि). . .(भृत्ति ) कोपलविस्तारायामोच्छ्रय-निःसन्धि-बद्ध-दृढ़-सर्व-पालीकत्वात् पर्वतपाद-प्रतिस्पर्द्धि-सुश्लि( ष्ट)-(बन्धं) . . . (व)जातेनाकृत्रिमेण सेतुबन्धेनोपपन्नं सुष्प्रतिविहितप्प्रनाली-परीवाहमीढविधानं च त्रिस्कर न्ध)...नादिभिरनुग्र ( है ) महत्युपचये वर्तते तदिदं राज्ञो महाक्षत्रपस्य सुगृही- . त-नाम्नः स्वामि-चष्टनस्य पौत्र( स्य) ( राज्ञः क्षत्रपस्य सुगृहीतनाम्नः स्वामिजय-दाम्नः) पुत्रस्य राज्ञो महाक्षत्रपस्य गुरुभिरभ्यस्त नाम्नो रु(द्र)दाम्नो वर्षे द्विसप्ततित( मे) 70 ( + ) 2 मार्गशीर्ष-बहुल-प्र( ति )( पदि). . .सृष्टवृष्टिना पर्जन्येन एकार्णवभूतायामिव पृथिव्यां कृतायां गिरेरुर्जयतः सुवर्णसिकतापलाशिनी-प्रभृतीनां नदीनां अतिमात्रोद्धतैर्वेगैः सेतुम( यमा) णानुरूप-प्रतीकारमपि गिरिशिखर-तरुतटाट्टालकोपत(ल्प)-द्वार-शरणोच्छ्य-विध्वंसिना युगनिधन-सदृ श-परम-घोर-वेगेन वायुना प्रमथि( त )सलिल-विक्षिप्त-जर्जरी इ. 8, पृ० 36 से
62
7. 1.
For Private And Personal Use Only