SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 312 प्राचीन भारतीय अभिलेख शास्तृन्यस्तनतिर्जनोदितनुतिः कारुण्यकेलिस्थितिनित्यश्चीवसतिः कृताधविहतिः स्फायद्गुणाहंकृतिः॥3॥ जगति गहडवाले क्षत्रवावं )शे प्रसिद्धे - जनि नरपतिचन्द्रश्चन्द्र नामा नरेन्द्र। यदसहननृपाणाङ्कामिनीवाष्पवाहे:( है:) शितितरमिदमासीद्यामुना नं) तू(न्)नमम्भः॥4॥ नृपतिमदनचन्द्रश्चण्डभूपालचूडामणिरजनिततस्माद्विभ्रदेकातपत्र(म्)। धरणितलमनल्पप्रौढतेडो( जोनलश्रीः श्रियमपि च मघोनः स्वश्रियाधो दधानः।15। वाराणसीभुवनरक्षणदक्ष एको दुष्टा तुरुष्कसुभटादवितुं हरेण। उक्तो हरिस्स पुनरत्र वभूव तस्माद् गोविन्दचन्द्र इति प्रथिताभिधानः।।16॥ वत्स्या कामदुहां कणानपि पयः पूरस्य पातुं न ते, चित्रं प्रागल्भन्त याचकमनः संतोषनिव्यत्ययात्। त्यागैर्यस्य महीभुजः प्रमुदिते तद्याचकानाञ्चये स्वच्छन्दाहितनित्यनिर्भरपयः पानोत्सवैरासते॥7॥ यद्विद्विषिमहीभुजां पुरवरे प्रभ्रष्टहारावली व्याधास्तन्मृगपाशमनसा गृह्णन्ति नैव भ्रमात्। व्याधाः सस्तसुवर्णकुण्डलमहिभ्रान्त्या तद् त्यायते दण्डैद्रर्गिपसारयन्ति च भयप्रोत्कम्पिहस्तस्रजः॥8॥ यस्योत्सन्न विरोधिभूपतिपुरप्रासादपृष्ठोपरि प्रत्यग्रस्फुरदुग्रशष्पकवलव्यालोलवाजिव्रजः। आदित्यसत्वभवत्स मन्थररथश्चन्द्रोपि मन्दोभवत् घासग्रासविरुढलोभहरिणं रक्षन् पतन्तन्ततः।।19॥ For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy