SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुमारदेवी का सारनाथ अभिलेख 31 दीनानामभिवाञ्छितैकफलदः प्रत्यक्षकल्पद्रुमो दृप्यद्वैरिगिरीन्द्रभेदनविधौ दुरवज्रश्च यः। कान्तान()म्मदनज्वरोपशमने सिद्धौषधीव पल्लवो वाहुर्यस्य वभूव भूतलभुजामन्तश्चमत्कारिणः॥6॥ गौडेऽद्वैतभटः सकाण्डपटिकः क्षत्रैकचूडामणिः प्रक्षातो महणाङ्गपः क्षितिभुजाम्मान्योभवन्मातुलः। त (तं) जित्वा युधि देवरक्षितमधात् श्रीरामपालस्य यो लक्ष्मी निर्जितवेरिरोधनतया देदीप्यमानोदयाम्॥7॥ कन्या महणदेवस्य तस्य कन्येव भूभृतः। सा पीठीपतिना तेन तेनेवोढा स्वयम्भू( भु)वा॥8॥ ख्याता शङ्करदेबीति तारेव करुणाशया। व्यजेष्ट कल्पवृक्षाणां लता दानोद्यमेन या॥७॥ अजनि कुमारदेवी हन्त देवीव ताभ्यां शरदमलसुधाशोश्चारुलेखेव रम्या। दुरितजलधिमध्याल्लोकमुद्धर्तुकामा स्वयमिह करुणार्ता तारिणीवावतीर्णाmon याम्वेधाः प्रविधाय शिल्परचनचातुर्यदर्पव्यधाद्यद्वक्त्रेण जितस्तुषारकिरणो ह्रीणः स स्वस्थोभवत्। रात्रावुद्गममातनोति मलिनो जातः कलङ्की ततस्तस्याः सुद( सुन्द )रिमा स विस्मयकरो वाच्यः मिमष्मादृशैः॥1॥ चित्रञ्चञ्चलदृक्कुरङ्गमवधूवन्धस्फुरद्वागुराम् विभ्राणा तनुसम्पदम्प्रविलसत्कान्त्याभिकान्तश्रिया। खेलत्क्षीरसमुद्रसान्द्रलहरीलावण्यलक्ष्मीमुषं मोषं शैलसुतामदस्य दधती सौभाग्यगर्वेण सा॥2॥ धर्माद्वैतमतिर्गुणाहितरतिः प्रारब्धपुण्याचितिर्दानोदारधृतिर्मतङ्गजगतिर्नेत्र(त्रा )भिरामाकृतिः। For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy